नवीदिल्ली, शुक्रवासरे सर्वकारेण उक्तं यत् आन्तरिकविपण्ये प्याजस्य उपलब्धता आरामदायकं भवति, खुदरामूल्यानि च स्थिराः भवन्ति।

उपभोक्तृकार्याणि, खाद्यं, सार्वजनिकवितरणं च मन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् खरीफ (ग्रीष्मकालीन-रोपित) ऋतौ प्याजसस्यानां बोयनं २७ प्रतिशतं वर्धते इति अनुमानितम् अस्ति।

अस्मिन् वर्षे उत्तमाः समये च मानसूनवृष्ट्या खरिफसस्यानां कृते महत् प्रोत्साहनं प्राप्तम्, यत्र प्याजः अन्ये च उद्यानसस्याः यथा टमाटरः आलू च सन्ति इति मन्त्रालयेन उक्तम्।

कृषिमन्त्रालयस्य मूल्याङ्कनानुसारं प्रमुखशाकानाम् अर्थात् प्याजस्य, टमाटरस्य, आलूस्य च खरिफ-वजनार्थं लक्षितक्षेत्रे गतवर्षस्य अपेक्षया महती वृद्धिः अभवत्।

विज्ञप्तौ उक्तं यत्, "गतवर्षस्य उत्पादनस्य तुलने रबी-२०२४ ऋतुकाले प्याजस्य उत्पादनं किञ्चित् न्यूनं भवति चेदपि घरेलुविपण्ये प्याजस्य उपलब्धता आरामदायका अस्ति।

प्याजसस्यस्य कटनी त्रयः ऋतुः भवति : मार्च-मे-मासे रबी (शीतकाल-रोपितम्); खरिफ (ग्रीष्मकालीन-रोपितं) सेप्टेम्बर-नवम्बरमासे तथा जनवरी-फरवरीमासे अन्ते खरिफम् ।

उत्पादनस्य दृष्ट्या रबीसस्यस्य कुलस्य उत्पादनस्य प्रायः ७० प्रतिशतं भागः आसीत् यदा खरीफः, विलम्बितखरीफः च मिलित्वा ३० प्रतिशतं भवन्ति ।

रबी-शिखर-खरीफ-आगमनयोः मध्ये दुबला-मासेषु मूल्य-स्थिरतां निर्वाहयितुम् खरीफ-प्याजस्य महत्त्वपूर्णा भूमिका भवति ।

मन्त्रालयेन उक्तं यत्, अस्मिन् वर्षे खरिफप्याजस्य अधः लक्ष्यक्षेत्रं ३.६१ लक्षहेक्टेर् अस्ति यत् गतवर्षस्य अपेक्षया २७ प्रतिशतं अधिकम् अस्ति।

शीर्षस्थाने खरिफप्याजउत्पादकराज्ये कर्नाटकदेशे १.५० लक्षहेक्टेर् क्षेत्रे ३० प्रतिशतं लक्षितक्षेत्रे बोयनं सम्पन्नं भवति, अन्येषु प्रमुखेषु उत्पादकराज्येषु अपि बोयनस्य प्रगतिः भवति

सम्प्रति विपण्यां उपलब्धं प्याजं रबी-२०२४ सस्यम् अस्ति, यस्य कटनी २०२४ तमस्य वर्षस्य मार्च-मे-मासस्य कालखण्डे अभवत् ।

सर्वकारेण प्रतिपादितं यत् १९१ लक्षटनस्य अनुमानितं रबी-२०२४ उत्पादनं प्रतिमासं प्रायः १७ लक्षटनस्य घरेलुउपभोगस्य पूर्तये पर्याप्तम् अस्ति। निर्यातः प्रतिमासं १ लक्षटनं भवति इति निर्धारितम् अस्ति ।

अस्मिन् वर्षे रबीफसलस्य समये तदनन्तरं च प्रचलितानां शुष्कमौसमस्य परिस्थितयः प्याजस्य भण्डारणहानिः न्यूनीकर्तुं साहाय्यं कृतवन्तः इति अवलोकितम् इति वक्तव्ये उक्तम्।

मन्त्रालयेन उक्तं यत्, "प्याजस्य मूल्यं स्थिरं भवति यतः कृषकैः विपण्यां मुक्तस्य रबीप्याजस्य परिमाणं वर्धमानं भवति तथा च मण्डीमूल्यानां अधिकतायाः, मानसूनवृष्टेः आरम्भस्य च कारणेन यत् उच्चवायुमण्डलीय आर्द्रतायाः कारणेन भण्डारणस्य हानिः सम्भावना वर्धते।

आलूविषये सर्वकारेण उक्तं यत् एतत् मूलतः रबी (शीतकालस्य रोपितं) सस्यं किन्तु कर्णाटक, हिमाचलप्रदेश, उत्तराखण्ड, मेघालय, महाराष्ट्र, तमिलनाडु च देशेषु किञ्चित् परिमाणेन खरिफ आलू उत्पाद्यते।

सेप्टेम्बरमासतः नवम्बरमासपर्यन्तं खरिफ-आलू-कटनीया विपण्यां उपलब्धतां वर्धते ।

अस्मिन् वर्षे खरिफ-आलू-अन्तर्गतं क्षेत्रं गतवर्षस्य अपेक्षया १२ प्रतिशतं वर्धयितुं लक्ष्यं कृतम् अस्ति ।

हिमाचलप्रदेशः उत्तराखण्डः च प्रायः सम्पूर्णं लक्षितवजनक्षेत्रं आच्छादितवन्तौ यदा कर्नाटकादिराज्येषु बीजनं प्रचलति।

सर्वकारीयदत्तांशानुसारम् अस्मिन् वर्षे २७३.२ लक्षटनं रबीआलू शीतभण्डारणस्थाने संगृहीतम् आसीत् यत् उपभोगमागधां पूरयितुं पर्याप्तम् अस्ति।

"आलूस्य मूल्यानि मार्चमासतः डिसेम्बरमासपर्यन्तं भण्डारणकाले शीतभण्डारतः यत् दरं मुक्तं भवति तत् नियन्त्रयति" इति वक्तव्ये उक्तम्।

टमाटरविषये कृषिमन्त्रालयस्य मूल्याङ्कनानुसारं अस्मिन् वर्षे लक्षितं खरिफटमाटरक्षेत्रं २.७२ लक्षहेक्टेर् अस्ति इति सर्वकारेण उक्तं यदा गतवर्षे २.६७ लक्षहेक्टेर् रोपितम्।

"आन्ध्रप्रदेशस्य चित्तूरस्य, कर्नाटकस्य कोलारस्य च प्रमुखेषु उत्पादकक्षेत्रेषु सस्यस्य स्थितिः उत्तमः इति सूचना अस्ति। कोलारनगरे टमाटरस्य कटनं आरब्धम् अस्ति, अतः परं कतिपयेषु दिनेषु एव विपण्यां प्रहारं करिष्यति" इति वक्तव्ये उक्तम्।

चित्तूर-कोलार-नगरयोः जिला-उद्यान-अधिकारिणः प्रतिक्रियानुसारं अस्मिन् वर्षे टमाटर-सस्यं गतवर्षस्य अपेक्षया पर्याप्ततया उत्तमम् अस्ति ।

मध्यप्रदेश, कर्नाटक, उत्तरप्रदेश, गुजरात, महाराष्ट्र, तमिलनाडु इत्यादिषु प्रमुखेषु उत्पादकराज्येषु खरिफटमाटरक्षेत्रेषु गतवर्षस्य अपेक्षया पर्याप्तरूपेण वृद्धिः भविष्यति।