नन्दिनी रेड्डी सामन्था रूथ प्रभु अभिनीत 'अहो! बेबी', निथ्या मेनेन् अभिनीता 'आला मोदलाइण्डी', 'पित्त कथलु' च ।

संघस्य विषये वदन् रोज् ऑडियो विजुअल्स् इत्यस्य संस्थापकः गोल्डी बेहल् इत्ययं कथयति यत् "नन्दिनी च अहं च दीर्घकालं यावत् गहनं मैत्रीं साझां कृतवन्तौ, तस्याः असीमसृजनशीलता च कदापि मां प्रेरयितुं न विफलं भवति। नन्दिनी रेड्डी इत्यनेन सह साझेदारी करणं हृदयस्पर्शी निर्णयः अस्ति यतः कथाकथनस्य अस्माकं साझीकृतः अनुरागः तथा च तेलुगुदर्शकानां कृते वयं यत् सृजनात्मकदृष्टिम् आनेतुं शक्नुमः तथा तथा अस्माकं उद्देश्यं केवलं मनोरञ्जनं न अपितु तेषां सह गभीरं प्रतिध्वनितस्य कथाकथनस्य माध्यमेन आत्मान् स्पृशितुं बाधाः भङ्गयितुं च अस्ति।

गोल्डी’स् रोज् ऑडियो विजुअल्स् तथा कनकवल्ली टॉकीस् इत्येतयोः मध्ये साझेदारी कृता अस्ति ।

नन्दिनी रेड्डी अवदत् यत् "गोल्डी बेहल् बहुवर्षेभ्यः प्रियः मित्रः अस्ति। वयं कथाकथनस्य समानं सौन्दर्यं, अनुरागं च साझां कुर्मः, तेलुगु ओटीटी-अन्तरिक्षे एतेन सहकार्यं कृत्वा नूतनाः सीमाः प्राप्तुं अहं उत्साहितः अस्मि।