मुम्बई (महाराष्ट्र) [भारत], विक्की कौशलं तृप्ति डिमरी च अभिनीतस्य आगामिस्य चलच्चित्रस्य निर्मातारः 'तौबा तौबा' इति गीतं प्रदर्शयन्ति स्म, तथैव करणजोहरः अभिनेत्रेण गायकेन च करण औजला इत्यनेन सह सेल्फी पातितवान्

स्वस्य इन्स्टाग्राम-कथाः गृहीत्वा करणः सेल्फी-चित्रं पातितवान् यत्र त्रयः अपि कैमरे-कृते पोजं दत्तवन्तः दृश्यन्ते ।

सः एकं शीर्षकं अपि योजितवान् यत् "गृहे तौबा तौबा" इति ।

'तौबा तौबा' इति शीर्षकेण, मंगलवासरे अनावरणं कृतं पेप्पी ट्रैक।

अधुना एव धर्मा प्रोडक्शन्स् इत्यनेन अस्य चलच्चित्रस्य ट्रेलरं प्रदर्शितम्, यस्मिन् एमी विर्क् अपि अभिनयति ।

इदं चलच्चित्रं सामान्यरोम-कॉम-ट्रोप्स्-तः प्रहसनीयं चक्करं गृह्णाति, विषमपितृ-सुपरफेकण्डेशनस्य अराजकजगति गोतां करोति- ओवनमध्ये द्वौ पितरौ, एकः मम्मा, एकः बन् च इति वक्तुं आडम्बरपूर्णः मार्गः! ट्रेलरे विक्की कौशलः, एमी विर्क् च पितृत्वस्य अत्यन्तं भिन्नमार्गेषु द्वौ पुरुषौ इति अभिनयं कृतवन्तौ । अस्य अप्रत्याशितस्य द्विगुणपितृत्वस्य मध्ये गृहीतः पटाखा तृप्ती डिमरी प्रविशतु।

अस्मिन् चलच्चित्रे ट्रेलरनुसारं नेहा धुपिया अपि अभिनयं करिष्यति। क्लिप् भ्रमस्य भंवरस्य, प्रहसनीयस्य दुर्बोधस्य, मुख्यत्रयस्य रसायनशास्त्रस्य च संकेतं ददाति । चिकित्सालयस्य मिश्रणात् आरभ्य अटपटे पारिवारिकभोजनपर्यन्तं ट्रेलरः हस-एक-निमेषस्य पूर्वावलोकनम् अस्ति । ट्रेलरे १९९८ तमे वर्षे निर्मितस्य हिट् हास्य-एक्शन्-चलच्चित्रस्य 'डुप्लिकेट' इत्यस्य 'मेरे महबूब मेरे सनम' इत्यस्य रीमिक्स् संस्करणम् अपि दृश्यते यस्मिन् सुपरस्टार शाहरुखखानः, जूही चावला, सोनाली बेण्ड्रे च मुख्यभूमिकायां अभिनयम् अकरोत्

प्रेक्षकाः विक्की कौशलं द्रष्टुं शक्नुवन्ति, यः स्वस्य नूतनवास्तविकतायाः अनुकूलतां प्राप्तुं संघर्षं करोति। यत्र एमी विर्क् स्वस्य हस्ताक्षरस्य हास्यस्य ब्राण्ड् मेजस्य उपरि आनयति। तथा च डिमरी स्वस्य धारयति, तस्य सर्वस्य केन्द्रे भ्रान्तां तथापि दृढनिश्चयां महिलां अभिनयति।'बैड न्यूज्' विधायाः नूतनं स्पिनं गृह्णाति, पृष्ठपार्श्व-गुदगुदी-हास्येन युक्तं भावुकं रोलरकोस्टरं प्रतिज्ञाय।

आनन्द तिवारी इत्यनेन निर्देशितं चलच्चित्रं २०१९ तमे वर्षे हिट् चलच्चित्रस्य 'गुड् न्यूज' इत्यस्य उत्तराधिकारी इति भासते, यस्मिन् करीना कपूरखानः, अक्षयकुमारः, कियारा आडवाणी, दिलजीतदोसान्झः च मुख्यभूमिकासु अभिनयम् अकरोत्

बैड न्यूज इत्यस्य सहनिर्माता हिरू यशजोहरः, करणजोहरः, अपूर्वा मेहता, अमृतपालसिंहबिन्द्रः च सह निर्मिताः सन्ति । अस्य चलच्चित्रस्य पटकथा इशिता मोइत्रा, तरुण दुडेजा च अस्ति ।

१९ जुलै दिनाङ्के एतत् चलच्चित्रं सिनेमागृहेषु प्रदर्शितं भविष्यति।