गुरुग्रामः, अत्र द्वारका द्रुतमार्गे मोटरसाइकिलवाहकद्वयेन गोलिकापातेन ३५ वर्षीयायाः महिलायाः चोटः अभवत्, सा च बेहोशी अस्ति इति शनिवासरे पुलिसैः उक्तम्।

शुक्रवासरे रात्रौ ९.२० वादने पेट्रोलपम्पस्य समीपे एषा घटना अभवत् यदा सेक्टर् १०२ इत्यस्मिन् रिद्धि-सिद्धि-समाजे निवसन्ती सौन्दर्यशास्त्रज्ञः पल्लवी शर्मा स्वस्य स्कूटी-यानेन कार्याणि चालयति स्म इति पुलिसैः उक्तम्।

अस्मिन् प्रकरणे एकः वकीलः, द्वौ शूटरौ च सह चत्वारः जनाः गृहीताः इति ते अवदन्।

प्रमुखाभियुक्तः नीतीशभारद्वाजः वकीलः विष्णुउद्यानस्य निवासी च शर्मा तस्य सम्पर्कं प्राप्तवान् इति प्रकटितवान् यदा सा स्वपतिविरुद्धं आक्रमणप्रकरणं कृतवती।

शर्मा चण्डीगढनगरे भर्त्रा विरह्य स्वपुत्रद्वयेन सह -- १२ सप्तवर्षीयैः -- सह विगत १३ वर्षाणि अत्र निवसति स्म ।

भारद्वाजः दावान् अकरोत् यत् सः शर्मा च मित्रतां प्राप्तवन्तौ किन्तु "पश्चात् सा तं उत्पीडयितुं आरब्धा अतः सः तस्याः हत्यां कर्तुं योजनां कृतवान्" इति पुलिसैः उक्तम्।

एकः वरिष्ठः पुलिस-अधिकारी अवदत् यत् भारद्वाजः प्रकटितवान् यत् पूर्वमपि सः एकदा शर्मा-वधार्थं दुर्घटनायाः योजनां कर्तुं प्रयतितवान् परन्तु तत् सफलं न अभवत् ।

पुलिसस्य मते अस्मिन् समये भारद्वाजः शर्मा इत्यस्य वधार्थं स्वस्य एकस्य मित्रस्य माध्यमेन मिलितस्य अभियुक्तस्य गुलशनस्य समीपं गतः। गुलशनः आरोपितराजा-बन्टी-योः अपराधस्य कृते मोटरसाइकिलं शस्त्राणि च प्रदत्तवान् इति ते अवदन्।

पुलिसेन उक्तं यत् शर्मा पेट्रोलपम्पस्य समीपं प्राप्तमात्रेण राजा बन्टी च पृष्ठतः मोटरसाइकिलेन आगतवन्तौ, राजा च तस्याः उपरि गोलीं मारितवान्, येन सा स्कूटीतः पतिता।

तस्याः कटिभागे गोली आहत्य तस्याः उदरद्वारा निर्गतवती इति ते अवदन्।

तत्क्षणमेव एतौ द्वौ पलायितौ इति पुलिसैः उक्तं यत् गुलशान् वैन्-याने दूरतः एव घटनां निरीक्षमाणः आसीत्।

केचन कैबचालकाः शर्मां समीपस्थं निजीचिकित्सालयं प्रति त्वरितरूपेण गतवन्तः, तत्र सा अचेतनं वर्तते इति पुलिसैः उक्तम्।

तस्याः पिता राजकुमारशर्मा पुलिसतः घटनायाः सूचनां प्राप्य चिकित्सालयं प्राप्तवान्।

"मम पुत्रीं सम्बद्धा कस्यापि प्रतिद्वन्द्वस्य विषये मम सूचना नास्ति। मम पुत्री चेतनां प्राप्ते एव अधिकानि सूचनानि प्राप्तुं शक्नुमः" इति पञ्जाबदेशस्य निवासी राजकुमारः पूर्वमेव अवदत्।

महिलायाः पितुः शिकायतया राजेन्द्रपार्कपुलिसस्थाने आईपीसी-धारा ३०७ (हत्यायाः प्रयासः), ३४ (सामान्य-आशय) तथा च शस्त्र-अधिनियमस्य अन्तर्गतं प्राथमिकी रजिस्ट्रीकृता इति पुलिसेन उक्तम्।