नवीदिल्ली, वाणिज्य-उद्योगमन्त्री पीयूषगोयलः बुधवासरे अवदत् यत् भारतीयनिर्यातारः गुणवत्तामानकानां विषये जागरूकाः सन्ति तथा च केषाञ्चन मसालानां मालवाहनानां समस्या "अति अतीव" लघुः अस्ति, अतः अतिशयोक्तिः न करणीयम्।

सः अवदत् यत् भारतस्य ५६ अरब अमेरिकी-डॉलर-मूल्यकस्य खाद्य-सम्बद्ध-उत्पाद-निर्यातस्य तुलने येषु माल-वाहनेषु किञ्चित् समस्या आसीत्, तानि लघु-लघु-रूपेण सन्ति |.

"मम विचारेण मीडियाभिः एकस्य वा द्वयोः वा घटनायोः अतिशयोक्तिः प्रतिरोधः कर्तव्या... ते कम्पनीविशिष्टाः विषयाः आसन् येषां सम्बोधनं FSSAI (भारतस्य खाद्यसुरक्षामानकप्राधिकरणस्य) तथा सम्बन्धितप्रधिकारिणां मध्ये क्रियते" इति गोयलः अद्यतनस्य विषये पृष्टे सति पत्रकारैः सह अवदत् केषाञ्चन मसालानां मालवाहनानां विषये मुद्देषु।

एमडीएच् तथा एवरेस्ट् इत्येतयोः कतिपयेषु उत्पादेषु सिङ्गापुर-हाङ्गकाङ्ग-देशयोः अङ्गीकृताः यतः तत्र कथितं यत् तत्र अनुमतसीमातः परं कार्सिनोजेनिककीटनाशकं 'इथिलीन-आक्साइड्' अस्ति

विकसितदेशेभ्यः उत्पन्नाः मालवाहकाः अपि गुणवत्ताविषयेषु अङ्गीकृताः इति मन्त्री अपि अवदत्।

"भारतदेशः स्वस्य गुणवत्तामानकानां विषये अतीव गर्वितः अस्ति। भारतीयः उद्योगः, व्यापारः, निर्यातकाः च अत्यन्तं उच्चतमगुणवत्तामानकानां निर्वाहार्थं अतीव जागरूकाः सन्ति अतः कृषिसम्बद्धानां उत्पादानाम् अस्माकं निर्यातः निरन्तरं वर्धमानः अस्ति" इति सः अजोडत्।

मेमासे मसालानां निर्यातः २०.२८ प्रतिशतं न्यूनीभूय ३६१.१७ मिलियन डॉलरं यावत् अभवत् ।