२०२२ तमे वर्षे निर्मितस्य गुजराती-चलच्चित्रस्य 'फक्त महिलाओ माते' इत्यस्य उत्तरकथा अस्ति एतत् चलच्चित्रम्, यस्मिन् बिग् बी इत्यनेन अपि विशेषरूपेण उपस्थितिः कृता । कलाकारेषु यशसोनी, मित्रगाध्वी, एशा कंसरा, दर्शनजरीवाला च सन्ति ।

निर्माता आनन्दपण्डितः बिग् बी इत्यस्य मताधिकारेन सह सम्बद्धतायाः विषये उक्तवान् यत्, “अमिताभबच्चन इत्यनेन सह जूनमासस्य ६ दिनाङ्के वयं शूटिंग् कृतवन्तः, तस्य ऊर्जा, समर्पणं, पौराणिकव्यावसायिकता, जीवनात् बृहत्तरं उपस्थितिः च दृष्ट्वा सेट् मध्ये सर्वे विस्मिताः अभवन्” इति

“सः 'फक्त महिलाओ माते' इत्यस्य अतीव विशेषः भागः आसीत्, सत्यं वक्तुं शक्यते यत् तस्य विना परियोजनायाः कल्पना मम कृते कठिनम् अस्ति । यः कश्चित् एकदा तस्य सह कार्यं कृतवान् सः पुनः पुनः तस्य सह कार्यं कर्तुम् इच्छति” इति निर्माता अपि अवदत् ।

निर्माता वैशालशाहः बच्चनस्य भागं रोचकं इति उक्तवान्, कथायाः प्रकटीकरणस्य प्रकारे एकप्रकारेण तस्य भूमिका केन्द्रस्थः इति च अवदत् ।

शाहः अवदत् यत् - "तस्य स्थायितारकत्वं शब्देषु स्थापयितुं न शक्यते इति घटना अस्ति, अयं चलच्चित्रः पुनः दर्शयिष्यति यत् सः किमर्थं निरन्तरं आख्यायिकारूपेण वर्तते" इति।

'फक्त पुरुषो माते' इत्यस्य लेखनं निर्देशनं च जय बोदासः पार्थत्रिवेदी च । २०२४ तमस्य वर्षस्य जन्माष्टमी-मासस्य परितः एतत् चलच्चित्रं प्रदर्शितं भविष्यति इति अपेक्षा अस्ति ।