वाशिंगटन [अमेरिका], गायिका-गीतलेखिका अभिनेत्री च क्लो बेली इत्यनेन केविन् हार्ट्, डॉन् चेड्ल्, ताराजी पी हेन्सन् इत्यनेन सह स्वस्य आगामि-अपराध-रोमाञ्चकारी-श्रृङ्खलायां 'फाइट् नाइट्: द मिलियन-डॉलर् हेस्ट्' इति विषये कार्यं कर्तुं उद्घाटितम् इति पीपुल् इति वृत्तान्तः।

"स्वक्रीडायाः शीर्षस्थाने स्थिताः आख्यायिकाः अद्यापि स्वकलायां कथं एतावत् ध्यानं ददति इति द्रष्टुं एतावत् आश्चर्यम्" इति सा २०२४ तमे वर्षे BET पुरस्कारेषु साझां कृतवती । "इदम् एतावत् प्रशंसनीयम्, जनाः एतां श्रृङ्खलां द्रष्टुं प्रतीक्षां कर्तुं न शक्नोमि" इति सा अपि अवदत् ।

क्लो स्वभगिन्या हॅले बेली इत्यस्याः पार्श्वे क्लो एक्स हैले इत्यस्य रूपेण प्रमुखतां प्राप्तवती, एतयोः द्वयोः स्टूडियो एल्बमयोः प्रकाशनं कृतम्, तेषां द्वितीयं, अङ्गॉड्ली आवर (२०२०) च, विमोचनसमये व्यापकप्रशंसया प्राप्तः

२०२१ तमे वर्षे बेली इत्यनेन स्वस्य प्रथमं एकलगीतं 'हेव मर्सी' इति प्रदर्शितम् । बेली इत्यनेन अनेकेषु टीवी-प्रदर्शनेषु, चलच्चित्रेषु च अभिनयः कृतः, 'Grown-ish' (२०१८-२०२२) तथा 'Swarm' (२०२३) इत्येतयोः रूपेण अभिनयः कृतः । बेली इत्यस्याः सङ्गीतस्य बृहत्तमः प्रभावः तस्याः मार्गदर्शकः अमेरिकनगायकः बियोन्से अस्ति । सा डोना समर, कान्ये वेस्ट्, ग्रीम्स्, मिस्सी इलियट् इत्यादिभ्यः अपि प्रेरिता अस्ति ।

एकस्याः वास्तविकघटनायाः आधारेण -- तथा च तस्यैव नामस्य प्रसिद्धः iHeart true-crime podcast -- Fight Night इति हार्टस्य चरित्रस्य अनुसरणं करोति यतः सः १९७० तमे वर्षे अक्टोबर् २६ दिनाङ्के जेरी क्वारी इत्यस्य विरुद्धं मुहम्मद अली इत्यस्य ऐतिहासिकविजयस्य उत्सवं करोति, ततः पूर्वं तस्याः रात्रौ चोरी भवति

"यदा चिकन मेन् (हार्ट्) इति नामकः हस्टलरः देशस्य सर्वाधिकधनवन्तः अतिथिसूचया सह युद्धस्य उत्सवस्य आफ्टरपार्टी आयोजयति तदा अटलाण्टा-नगरस्य इतिहासे सर्वाधिकं बेशर्म-आपराधिक-पाताल-लोक-चोरी-सहितं रात्रौ समाप्तं भवति" इति एकस्य सारस्य अनुसारम्

"अपराधस्य योजनाकारः इति शङ्कितः चिकन मेन् स्वनाम स्वच्छं कर्तुं नरकीयः अस्ति किन्तु स्वस्य पुरातनं प्रतिद्वन्द्विनं जे.डी ," इति सारः अग्रे वदति ।

यद्यपि एतावता श्रृङ्खलायां तस्याः भूमिकायाः ​​विषये बहु न ज्ञायते तथापि बेली लेना मोस्ले इति पात्रेण अतिथिरूपेण अभिनयं कर्तुं निश्चिता अस्ति ।

सैमुअल् एल जैक्सन्, टेरेन्स हावर्ड च अपि पीकक् श्रृङ्खलायां अभिनयं कुर्वन्ति । मार्शा स्टेफनी ब्लेक्, डेक्स्टर् डार्डेन्, लोरी हार्वे, सिन्क्वा वाल्स् च अतिथिरूपेण उपस्थिताः सन्ति इति पीपुल् इति वृत्तान्तः।