अस्मिन् एव मैदाने मेस्सी-अर्जेन्टिना-देशयोः २०१६ तमस्य वर्षस्य कोपा-अमेरिका-क्रीडायाः अन्तिम-क्रीडायां चिली-विरुद्धं पेनाल्टी-शूटआउट्-क्रीडायां पराजयः अभवत् । तस्मिन् समये मेस्सी कदापि दलेन सह कदापि प्रमुखं अन्तर्राष्ट्रीयं ट्राफीं न जित्वा इति विषये क्रीडायां गच्छन् बहु कथनम्। २०१५ तमस्य वर्षस्य कोपा-अमेरिका-क्रीडायाः अन्तिमपक्षे अस्मिन् एव पक्षे पराजितः इति कारणेन तस्य कोऽपि लाभः न अभवत् ।

३७ वर्षीयः शूटआउट्-क्रीडायां स्वस्य दण्डं त्यक्तवान्, क्रीडायाः अनन्तरं अतीव भावुकः च अभवत् । सः हानिः अनन्तरं निवृत्तेः घोषणां कृतवान्, अन्ततः कतिपयेभ्यः मासेभ्यः अनन्तरं पुनः पक्षे प्रत्यागतवान् ।

पश्चात् सः २०२१ तमे वर्षे कोपा-अमेरिका-क्रीडायां २०२२ तमे वर्षे फीफा-विश्वकप-क्रीडायां च विजयं प्राप्य सर्वकालिक-महानानाम् एकः इति स्वस्य विरासतां दृढं कृतवान् ।

फ्रान्स्, नेदरलैण्ड्, इङ्ग्लैण्ड् च त्रयः अपि स्वस्व-सारणीषु चतुर्भिः बिन्दुभिः उपविशन्ति, नकआउट्-पदस्य अन्तः एकः पादः च अस्ति । अन्तिमक्रीडायां स्लोवेनियादेशस्य सामना कृत्वा इङ्ग्लैण्ड्देशः स्वसमूहस्य शीर्षस्थानं प्राप्तुं आशां कुर्वन् भविष्यति।

फ्रान्स्-देशः डच्-देशः च समूहे डी-समूहे अंकैः बद्धौ स्तः तथा च द्वयोः दलयोः विजयस्य अर्थः भविष्यति यत् द्वयोः पक्षयोः मध्ये गोलरहितसमतायां समाप्तस्य मेलस्य कारणेन गोल-अन्तरेण तालिका-शीर्षकस्य निर्णयः भविष्यति

यूरो २०२४ समयसूची : १.

फ्रांस् विरुद्ध पोलैण्ड् ९:३० PM IST

नेदरलैण्ड् वि आस्ट्रिया ९:३० PM IST

इङ्ग्लैण्ड् विरुद्धं स्लोवेनिया 12:30 AM IST

डेन्मार्क vs सर्बिया 12:30 AM IST

कोपा अमेरिका २०२४ अनुसूची- २.

पेरु विरुद्ध कनाडा प्रातः ३:३० वादने IST

अर्जेन्टिना विरुद्धं चिली प्रातः ६:३० वादने IST