२०१३ तमे वर्षे जितेन्द्रः 'मुन्ना जजबाती: द क्यू-तिया इन्टर्न्' इति चलच्चित्रे अभिनयम् अकरोत् । ततः सः 'स्थायी रूममेट्स्', 'टीवीएफ पिचर्स्', 'इममेचर्' इत्यादिषु शोषु अभिनयं कृतवान् ।

तस्य शो 'कोटा फैक्ट्री' कोटानगरस्य छात्राणां जीवनस्य परितः परिभ्रमति, तथा च संयुक्तप्रवेशपरीक्षायाः (JEE) क्रैकं कृत्वा IIT-मध्ये प्रवेशार्थं तेषां प्रयत्नाः।

स्वयं IITian इति कारणेन यदि सः शो इत्यस्य सम्पूर्णे शूटिंग्-काले किमपि नॉस्टेल्जिक-क्षणं अनुभवति स्म तर्हि कोटा-नगरे कोचिंग् अपि कृतवान् जितेन्द्रः IANS -सञ्चारमाध्यमेन अवदत् यत् "यदा अहं पटकथां पठामि तदा बहवः क्षणाः सन्ति ये छात्रैः सह भवन्ति। अपि च एकं वस्तु तत्क्षणमेव मया सह क्लिक् कृतवान् यदा वैभवः (मयुर् मोरे इत्यनेन अभिनीतः) रोगी भवति, तस्य माता च आगच्छति मातुः बालकस्य च मध्ये भिन्नः बन्धः अस्ति आचार्यः अपि वदति यत् मातुः सह बहु गपशपं कुरु तस्मिन् अतिशयेन समयं यापयन्तु” इति ।

"तर्हि, सम्यक् एतानि मयि घटितानि आसन्। अहं च पूर्वं चिन्तयन् आसीत् यत् मम केवलं छात्रत्वेन एव एतत् घटितम्। परन्तु प्रत्येकं छात्रः एतत् करोति, कोटाजले, अथवा गडबडस्य भोजने किमपि अस्ति, यत् छात्राः कथञ्चित् रोगाक्रान्ता भवन्ति तथा च तेषां उद्धारः एकेन एव प्रकारेण भवति तथा च ततः सर्वे स्वमातरं आहूय, तेषां सह मासद्वयं यापयन्ति।

३३ वर्षीयः अभिनेता अवदत् यत् सः चरणः सर्वेषां जीवने आगच्छति, तत् च अत्यन्तं सम्बद्धम् आसीत् ।

"एतत् च माधुर्यम् अपि आसीत्, यतः अहं पूर्वं चिन्तयन् आसीत् यत् अहमेव बालकः एतस्याः स्थितिः सम्मुखीभवति, सः रोगी अस्ति, मातरं आह्वयति, अहं च सर्वाम् रात्रौ मम मातुः सह गपशपं कुर्वन् अस्मि। मया केवलं एतत् एव कृतम् इति चिन्तितम् , परन्तु यदा अहं लेखकं पृष्टवान् तदा सः अवदत् 'न, न सर्वेषां सह भवति' अतः सः एव पटलस्य अत्यन्तं माधुर्यपूर्णः क्षणः आसीत्" इति 'पञ्चायत' प्रसिद्धि-अभिनेता अवदत्।

स्वस्य किट्टी-मध्ये हिट्-प्रकल्पैः सह जितेन्द्रः अधुना ओटीटी-तारकः अस्ति । तस्य विषये कथं भवति ?

जितेन्द्रः अपि अवदत्- "इदं साधु अनुभूयते। अहं मन्ये ओटीटी इत्यनेन कथाकारेभ्यः बहु दत्तम्, अन्वेषणाय प्रयोगाय च बहु दत्तम्। अपि च अहं तेषु एव आगच्छामि। अहं कथाभिः सह प्रयोगं करोमि। मया कथितं यत् कथाः सीमिताः सन्ति।" , तथा च भिन्न-भिन्न-चलच्चित्रनिर्मातारः तान् भिन्न-भिन्न-मॉड्यूल-रूपेण निर्मान्ति, तथा च तान् अद्वितीयरीत्या प्रस्तुतवन्तः |. " " .

'कोटा फैक्ट्री' इत्यस्य तृतीयः सीजनः प्रतिश मेहता इत्यनेन निर्देशितः, टीवीएफ प्रोडक्शन्स् इत्यनेन च निर्मितः, तस्य संचालनं राघव सुब्बू इत्यनेन कृतम् ।

अस्मिन् तिल्लोतामा शोमे, मयूर मोरे, रंजनराज, आलम खान, रेवतीपिल्लई, अहसास चन्ना, राजेशकुमारः च अभिनयम् अकरोत् ।

नेटफ्लिक्स् इत्यत्र एषः शो प्रसारितः अस्ति ।