कन्नूर (केरल), केरलस्य केन्द्रीयविश्वविद्यालयस्य सहायकप्रोफेसरः मण्डलस्य मनोरञ्जनपार्के एकां महिलां यौन-उत्पीडनं कृतवान् इति आरोपेण गृहीतः इति पुलिसैः मंगलवासरे उक्तम्।

आरोपी एफ्थिकर अहमद बी, यः केन्द्रीयविश्वविद्यालये i समीपस्थे कासरगोड् इत्यत्र आङ्ग्लभाषां पाठयति, सः सोमवासरे महिलायाः शिकायतया आधारेण अत्रत्याः विस्माया मनोरञ्जनपारतः रक्तहस्तेन गृहीतः।

सः स्थानीयन्यायालयेन पुनः प्रेषितः, कारागारं प्रेषितः इति पुलिसैः उक्तम्।

यदा २२ वर्षीयः शिकायतया तस्याः परिवारस्य सदस्यः च मनोरञ्जनपार्के तरङ्गकुण्डे समयं यापयति स्म तदा एषा घटना अभवत्।

"प्रारम्भे सा महिला चिन्तितवती यत् प्राध्यापकस्य व्यवहारः ख त्रुटिः अस्ति। परन्तु, यदा सः समानं दुराचारं पुनः पुनः कृतवान् तदा सा सार्वजनिकरूपेण हाय इत्यस्य विरुद्धं प्रतिक्रियां दत्तवती" इति एकः पुलिस-अधिकारी अवदत्।

प्राप्तसूचनायाः आधारेण तालिपरम्बापुलिसः एकत्रितविवरणं उद्यानं प्रति त्वरितम् अगच्छत्।

महिला स्वस्य वक्तव्यस्य पार्श्वे स्थित्वा अहमदस्य विरुद्धं शिकायतां कृतवान्, यः शीघ्रमेव निग्रहे गृहीतः, तस्य गिरफ्तारी च पश्चात् अभिलेखिता इति पुलिसैः उक्तम्।

अहमदस्य उपरि आरोपितेषु धारासु आईपीसी धारा ३५४ (आक्रोशमहिलानां विनयम्) ३५४ ए (यौन-उत्पीडनम्) च सन्ति ।

पुलिसेन उक्तं यत् अहमदः पूर्वमेव केन्द्रीयविश्वविद्यालयस्य एकेन छात्रेण अपि एतादृशी यौन-उत्पीडनस्य शिकायतया सामनां कुर्वन् आसीत्।

गतवर्षे बेकेल्-पुलिस-द्वारा पञ्जीकृतस्य प्रकरणस्य आधारेण सः किञ्चित्कालं यावत् विश्वविद्यालयात् निलम्बितः आसीत् । विश्वविद्यालयेन निलम्बनं निरस्तं कृत्वा सः अद्यैव पुनः सेवायां सम्मिलितः।