नवीदिल्ली, किआ इण्डिया शुक्रवासरे उक्तवान् यत् सः नूतनस्वामित्वअनुभवकार्यक्रमस्य आरम्भार्थं ओरिक्स ऑटो इन्फ्रास्ट्रक्चरसेवाभिः सह बन्धनं कृतवान्।

कम्पनी ओरिक्स् 'किया लीज' इत्यनेन सह सहमतिपत्रं (MoU) हस्ताक्षरितवती अस्ति ।

की इण्डिया इत्यनेन विज्ञप्तौ उक्तं यत्, अस्य उपक्रमस्य उद्देश्यं ब्राण्ड्-सुलभतां वर्धयितुं ग्राहकानाम् कृते किआ-इत्यस्य स्वामित्वस्य अन्यः विकल्पः प्रदातुं वर्तते, यत्र किमपि अनुरक्षणं, बीमा, पुनर्विक्रयणं वा उपद्रवः नास्ति।

दिल्ली एनसीआर, मुम्बई हैदराबाद, चेन्नई, बेङ्गलूरु, पुणे च देशेषु प्रथमचरणस्य आरम्भः कृतः इति अत्र उक्तम्।

किआ इण्डिया मुख्यविक्रयकार्यालयः म्युङ्ग-सिक सोह्न् इत्यनेन उक्तं यत्, "पट्टेदानस्य मॉडलः वैश्विकः मेगाट्रेन्डः अस्ति, भारते अपि गतिं प्राप्नोति। थि मॉडलः आकर्षकमूल्यबिन्दुषु लचीला गतिशीलतासमाधानं इच्छन्तः नवीनयुगस्य उपभोक्तृभिः सह विशेषतया सम्यक् प्रतिध्वनितुं शक्नोति।

आगामिषु 4- वर्षेषु 100 प्रतिशतं वृद्धिं प्रक्षेपणं कृत्वा उद्योगस्य पूर्वानुमानेन सह, कम्पनी पूर्वानुमानं करोति यत् तस्याः पट्टे सेवा उत्तम-उत्पाद-परिधि-सेवा-प्रस्तावस्य खातेन उद्योग-वृद्धि-सरासरीं अतिक्रमयिष्यति, जः अजोडत्।

पट्टे उद्यमं कृत्वा कम्पनीयाः ब्राण्ड्-प्रतिबिम्बं वर्धयिष्यति, वृद्धिशीलविक्रय-अवकाशान् च उद्घाटयिष्यति इति उक्तम्।