अत्र संवाददातृभिः सह संवादं कुर्वन् सः अवदत् यत् लोकसभानिर्वाचनस्य प्रथमचरणस्य मतदानार्थं गतानां १४ लोकसभाक्षेत्राणां १० तः १२ आसनानि जितुम् काङ्ग्रेसः स्वप्नं पश्यति, परन्तु प्रवृत्तिः सूचयति यत् ग्रान् ओल्ड पार्टी निराशः भविष्यति .

"भाजपा-जद."
२६ एप्रिल दिनाङ्के निर्वाचनार्थं गतेषु सर्वेषु १४ लोकसभासीटेषु अभ्यर्थिनः विजयीरूपेण उद्भवन्ति" इति राज्यभाजपााध्यक्षः दावान् अकरोत्।

"एमसीए-छात्रायाः नेहा हिरेमथस्य हत्याप्रकरणस्य विषये, तस्य प्रति सर्वकारस्य दृष्टिकोणं च दृष्ट्वा जनाः क्रुद्धाः सन्ति" इति सः अवदत्।

निष्कासितस्य भाजपानेता के. शिवमोग्गा लोकसभासीटतः भाजपापक्षस्य उम्मीदवारः राघवेन्द्रः दलस्य प्रमुखः अवदत् यत्, "देवः तस्मै आशीर्वादं ददातु। शिवमोग्गा मे ७ दिनाङ्के निर्वाचनं गमिष्यति।"