खम्मम (तेलाङ्गाना) [भारत], खम्मम लोकसभा निर्वाचनक्षेत्रस्य काङ्ग्रेसस्य प्रत्याशी रामसहायम रघुरामः भारतराष्ट्रसमितीं "भाजपायाः बी-दलम्" इति उक्तवान्, तस्य निर्वाचनक्षेत्रे मुख्यं युद्धं काङ्ग्रेस-बीआरएस-योः मध्ये भवति इति अवदत् "अधुना अस्माकं त्रयः अपि दलाः मैदानस्य मध्ये सन्ति - काङ्ग्रेसः, उपविष्टः सांसदः बीआर, भाजपा च। भाजपा अस्मान् युद्धं दातुं न शक्नोति। युद्धं मुख्यतया काङ्ग्रेस-बीआरएसयोः मध्ये अस्ति" इति रघुरामः एएनआई-सञ्चारमाध्यमेन अवदत्। "कतिपयदिनानि पूर्वं चन्द्रशेखररावः खम्ममनगरं गत्वा साहसिकवक्तव्यं दत्तवान् आसीत्, यत्र सः बीआरएस-प्रत्याशिनां नामानागेश्वररावस्य कृते मतं याचितवान् आसीत्, यदि निर्वाचितः चेत् केन्द्रे मन्त्री भविष्यति इति च उक्तवान् आसीत्'' इति रघुरामः अवदत्। यत् केवलं प्रतिस्पर्धां कुर्वन् अस्ति १६ सीटेषु पक्षः भाजपायाः बी-दलः इति सिद्धयति .तेलाङ्गानादेशस्य सर्वेषां १७ आसनानां मतदानं २०२४ तमस्य वर्षस्य चतुर्थचरणस्य मे १३ दिनाङ्के भविष्यति।२०१९ तमस्य वर्षस्य सामान्यनिर्वाचने तेलङ्गानाराष्ट्रसमित्याः (टीआरएस) नव आसनानि, भारतीयजनतापक्षे त्रीणि, एआइएमआईएम-पक्षे च विजयः प्राप्तः त्रीणि एकं आसनं जित्वा अद्यावधि प्रथमत्रिचरणस्य मतदानं सम्पन्नम् अस्ति।अनन्तरं मतदानं मे १३ दिनाङ्के भविष्यति।लोकसभानिर्वाचनं सप्तचरणेषु जूनमासस्य प्रथमदिनपर्यन्तं भविष्यति, मतदानस्य गणना च भविष्यति जून ४.