शिवमोग्गा (कर्नाटक) [भारत], भारतीयजनतापक्षस्य अध्यक्षः जे.पी. शाहः अवदत् यत्, "ते (काङ्ग्रेस) इदानीं एतावन्तः निराशाः सन्ति यत् ते गभीराः नकली-वीडियोः बहिः आनयन्ति। गृहमन्त्री-वीडियो-मध्ये सः स्पष्टतया वदति स्म यत् अनुसूचितजाति-जनजाति-जनजाति-जनजातीनां हितं सर्वदा रक्षितम् अस्ति, भविष्ये च भविष्यति।" अपि।" ठीकम्" इति नड्डा मंगलवासरे कर्नाटकस्य शिवमोग्गे एएनआई-सङ्गठनेन सह भाषमाणः अवदत् । भाजपाप्रमुखः अवदत् यत् समाजे अशान्तिं जनयितुं अमितशाहस्य गहनं नकली-वीडियो वायरल् कर्तुं काङ्ग्रेस-पक्षः प्रयतते स्म । "सः (काङ्ग्रेसः ) नकली-वीडियो निर्माय तत् निर्मातुं प्रयतते स्म .तेलाङ्गानायां सामाजिक अशान्तिः अन्वेषणेन ज्ञातं यत् तेलङ्गानादेशस्य मुख्यमन्त्रिणः दूरभाषेण सामाजिकमाध्यमेषु एषः भिडियो अपलोड् कृतः। IND गठबन्धनस्य नेतारः तेषां दलानाम् च लज्जा नास्ति। ते विभाजनशक्तीनां समूहरूपेण एतत् भिडियो वायरल् कर्तुं प्रयतन्ते स्म । भवान् एतावत् गहने अवसादे अस्ति यत् भवान् एतत् नकली विडियो प्रसारयति। यतो हि वयं देशस्य हिताय कार्यं कृतवन्तः। पी. मोदी इत्यस्य नेतृत्वे अनुच्छेदः ३७० हृतः, सर्वोच्चन्यायालयेन त्रि-तलाकस्य विरुद्धं भाषितम्, यूपीए-सर्वकारे साहसं नासीत्, पीएम मोदी-सर्वकारेण एतत् सम्भवं कृतम्। तथैव नर शक्ति वन्दन अधिनियमः पारितः । वयं रामजन्मभूमिमन्दिरस्य अपि प्रचारं कृतवन्तः यत् न्यायालयेन अनुमोदितं जातम्।नड्डा दावान् अकरोत् यत् यदा विपक्षः अवगच्छत् यत् भाजपा विशालबहुमतेन विजयं प्राप्नुयात् तदा सः विषादं प्राप्य जनान् भ्रामयति, परन्तु वयं इति तथ्यं प्रति विषादं प्राप्य ४०० आसनानि जित्वा विपक्षः जनान् भ्रामयति स्म । अस्माकं संख्या न्यूनीभवति इति कृत्वा अस्ति। न कार्यं करिष्यति। जनाः पीएम मोदी इत्यस्मै मतदानं कर्तुं निश्चयं कृतवन्तः।" नड्डा अवदत्, "विचारः गालिब घाम भुलान् कृते उत्तमः अस्ति। भवान् भ्रमितः एव तिष्ठति।तमिलनाडुदेशे अस्माकं मतभागः वर्धमानः अस्ति तथा च वयं केचन आसनानि अपि जिगीषेम, कर्नाटकदेशे पूर्णतया अक्षुण्णाः एव तिष्ठामः। अस्मिन् समये अपि तेलङ्गाना-आन्ध्रप्रदेशयोः अग्रे गमिष्यामः” इति । काङ्ग्रेस-पक्षे खननं कृत्वा नड्डा अवदत् यत् उत्तरभारते काङ्ग्रेसस्य राजनैतिक-उपस्थितिः एतावत् दुष्टा अस्ति यत् ते अभ्यर्थीनां नामाङ्कनं कर्तुं अपि न सफलाः सन्ति। "ओडिशानगरे वयं महतीं प्रगतिम् करिष्यामः।पश्चिमबङ्गदेशे वयं उत्तमं करिष्यामः। मध्यप्रदेशे, छत्तीसगढे, राजस्थाने, उत्तरभारतीयराज्येषु तेषां (काङ्ग्रेसस्य) उपस्थितिः न पश्यामः। भाजपा सत्तां प्राप्नोति चेत् आरक्षणं दूरीकर्तुं कथितस्य राहुलगान्धिनः दावानां प्रतिक्रियारूपेण नड्डी अवदत् यत्, "राहुलगान्धिनः ज्ञानं सर्वदा सीमितं भवति। सः यत् किमपि पाठयति तत् वदति।अहं तस्य विषये किं वक्तुं शक्नोमि?" शिवमोग्गा मे ७ दिनाङ्के निर्वाचनं गच्छति कर्नाटकस्य पूर्वमुख्यमन्त्री बी.एस.येदियुरप्पायाः पुत्रः भाजपायाः बी.वाई.