चण्डीगढः, अस्मिन् वर्षे अन्ते विधानसभानिर्वाचनं निर्धारितं कृत्वा हरियाणाकाङ्ग्रेसेन गुरुवासरे भाजपासर्वकारस्य विरुद्धं 'चार्जशीट्' प्रस्तुतं कृत्वा बेरोजगारी-कानून-व्यवस्था इत्यादिषु विषयेषु लक्ष्यं कृत्वा जुलाई-मासे 'हरियाणामाङ्गे हिसाब-अभियान' प्रारभ्यते इति च उक्तम् १५.

अस्मिन् अभियाने राज्यसर्वकारस्य असफलताः जनानां समक्षं प्रकाशिताः भविष्यन्ति इति राज्यकाङ्ग्रेसप्रमुखः उदयभानः हरियाणादेशस्य पूर्वमुख्यमन्त्री भूपिन्द्रसिंहहूडा इत्यनेन सह अत्र पत्रकारसम्मेलनं सम्बोधितवान्।

अस्मिन् कार्यक्रमे पूर्वकेन्द्रमन्त्री बीरेन्द्रसिंहः, रोहतकसांसदः दीपेन्द्रसिंहहूडा च इत्यादयः अन्ये कतिपये वरिष्ठाः काङ्ग्रेसनेतारः अपि उपस्थिताः आसन् ।

राज्ये भाजपायाः १० वर्षीयशासनस्य विरुद्धं 'आरोपपत्रं' प्रस्तुत्य भानः अवदत् यत् अन्येषु विषयेषु रोजगारसृजनं, कानूनव्यवस्थां निर्वाहयितुं, कृषकाणां रक्षणं च इत्यादिषु विविधमोर्चेषु दलस्य विच्छेदः असफलः अभवत्।

हरियाणा-काङ्ग्रेस-प्रमुखः अवदत् यत्, "15 जुलैतः हरियाणामाङ्गे हिसाब-अभियानम् अस्य सर्वकारस्य असफलतां प्रकाशयिष्यति, अपि च उजागरयिष्यति। अस्माकं नेतारः कार्यकर्तारः च सर्वेषु ९० विधानसभाक्षेत्रेषु गमिष्यन्ति।"

भानः दावान् अकरोत् यत् हरियाणादेशे बेरोजगारी वर्धिता अस्ति, यत्र शिक्षाक्षेत्रे ६०,०००, पुलिस-स्वास्थ्यक्षेत्रेषु २०,०००-२०,००० इत्येव द्वौ लक्षौ सर्वकारीयपदौ रिक्तौ स्तः। सः अपि अवदत् यत् वर्तमानभाजपाशासनकाले विविधाः घोटालाः, कागदस्य लीकं च अभवन्।

अद्य हरियाणा सर्वाधिकं असुरक्षितं राज्यम् अस्ति, अपराधस्य आलेखः वर्धमानः इति भानः अवदत्।

दलितेषु अत्याचाराः वर्धिताः, राज्ये महिलाविरुद्धाः अपराधाः वर्धन्ते इति सः आरोपितवान् ।

काङ्ग्रेसनेता उक्तवान् यत् राज्ये व्यापारिणः उत्पीडनस्य आह्वानं प्राप्नुवन्ति यतः अपराधिनां भयं नास्ति तथा च भाजपाशासनस्य अन्तर्गतं मादकद्रव्यस्य खतरा वर्धितः अस्ति, येन युवानः प्रभाविताः।

सः अपि अवदत् यत् इदानीं निरसितानां कृषिकायदानानां विरुद्धं आन्दोलने ७५० कृषकाः मृताः, अस्मिन् शासनकाले कृषकाः केवलं 'लाथिः' एव प्राप्नुवन्ति इति । कर्मचारिणः, सरपञ्चाः च सहिताः विविधाः वर्गाः स्वमाङ्गल्याः समर्थने आन्दोलनं कृतवन्तः परन्तु बलेन तेषां साक्षात्कारः अभवत् इति भानः अवदत्।

बीरेन्द्रसिंहः आरोपितवान् यत् भाजपा राज्यस्य जनानां विश्वासं भङ्गं कृतवती, राज्यस्य राजनैतिकसामाजिकगतिशीलतां च अवगन्तुं असफलतां प्राप्तवती।

काङ्ग्रेस-पक्षेण सह चतुर्दशकपुरातनं सम्बन्धं विच्छिद्य २०१४ तमे वर्षे भाजपा-पक्षे सम्मिलितः सिंहः अस्मिन् वर्षे पूर्वमेव भव्य-पुराण-पक्षे पुनः सम्मिलितः ।