बेङ्गलूरु (कर्नाटक) [भारत], कर्नाटकसर्वकारेण राज्ये 'हमरे बारह' इति चलच्चित्रस्य प्रदर्शनं वा प्रसारणं वा सप्ताहद्वयं यावत् अथवा अग्रे सूचनापर्यन्तं प्रतिबन्धितम् अस्ति।

एषः निर्णयः कर्नाटक-सिनेमा-विनियम-अधिनियम-१९६४, धारा १५(१), १५(५) च अनुरूपः अस्ति ।

कर्नाटकसर्वकारेण आरोपः कृतः यत् 'हमरे बारह' इत्यस्य विमोचनेन राज्ये साम्प्रदायिकः तनावः उत्पद्यते। अधिकारिणः अनेकानाम् अल्पसंख्यकसङ्गठनानां प्रतिनिधिमण्डलानां च अनुरोधानाम् विचारं कृत्वा, ट्रेलरं दृष्ट्वा च एतत् निर्णयं कृतवन्तः ।

२०२४ तमस्य वर्षस्य जूनमासस्य ७ दिनाङ्के देशे सर्वत्र एतत् चलच्चित्रं प्रदर्शितं भवितुम् अर्हति स्म ।

अतिजनसंख्यायाः विषयस्य अन्वेषणं कुर्वती 'हमरे बारः' इत्यस्य साहसिककथायाः, विचारोत्प्रेरकविषयाणां च कारणेन ध्यानं आकृष्टम् अस्ति ।

अन्नू कपूरः, मनोजजोशी, परितोषत्रिपाठी च अभिनीता अस्मिन् चलच्चित्रे जनकल्पना, प्रत्याशा च आकर्षिता अस्ति ।

वासस्य आरोपणेन निर्मातृषु गम्भीराः चिन्ताः उत्पन्नाः आसन्, ये चलच्चित्रस्य निर्माणे वितरणे च महत्त्वपूर्णं निवेशं कृतवन्तः आसन् ।

एतत् कानूनी बाधकं विशिष्टैः धार्मिकसमुदायस्य कार्यकर्तृभिः दाखिलस्य याचिकायाः ​​अनन्तरं उद्भूतम्, यत्र चलच्चित्रस्य विमोचनं चुनौतीं दत्तम् ।

बीरेन्द्रभगतः, रवि एस गुप्ता, संजयनागपालः, शिओबालकसिंहः च संयुक्तरूपेण निर्मिताः, कमलचन्द्रेन च निर्देशिताः 'हमरे बारः' एकं सम्मोहकं कथनं प्रदातुं प्रतिज्ञां करोति, यत् एकस्मिन् जरुरी सामाजिकविषये प्रकाशं प्रसारयति।