'TMZ Presents: Arnold & Sly: Rivals, Friends, Icons' इति शीर्षकेण आगामिनि संयुक्तटीवीसाक्षात्कारे अभिनेतारः अवदन् यत् ते अद्यापि अनिश्चिताः सन्ति यत् कस्य बृहत्तरं करियरं वर्तते इति femalefirst.co.uk इति वृत्तान्तः।

गपशपस्य पूर्वावलोकने श्वार्ज़नेगरः स्टैलोन् इत्यनेन सह उपविश्य कथयति यत्, "वयं किमपि उक्तवन्तः यथा 'अच्छा, भवता चलचित्रे २८ जनाः मारिताः;' अहं ३२'' इति मारितवान् ।

स्टैलोन् अवदत् - "अहं तं अतिक्रान्तवान्" इति ।

ततः श्वार्जनेगरः अवदत् यत् - "सः ८० जनान् मारितवान् अतः मया ८७ जनान् मारितव्याः आसन्" इति ।

'रम्बो' 'रॉकी' च तारा अवदत् - "अधुना शरीरस्य गणना आसीत् ततः सापेक्षिकम् आसीत्, यथा 'अच्छा, भवतः शरीरस्य मेदः किम् आसीत्?' "अहं सप्तप्रतिशतपर्यन्तं न्यूनः आसम्।"

यस्मै श्वार्ज़नेगरः अवदत् यत् - "ततः च अहं अवदम् यत् 'अहं १० प्रतिशतं न्यूनः आसम्।' अतः शरीरेण सह स्पर्धा अभवत्” इति ।

'टर्मिनेटर'-तारकः, कैलिफोर्निया-देशस्य पूर्व-गवर्नर् च अवदत् यत्, तस्य 'रैम्बो-छुरी' इत्यस्मात् आरभ्य 'रैम्बो'-मताधिकारस्य उप-मशीनगन-पर्यन्तं स्टैलोन्-इत्यस्य कैमरे उपयुज्यमानानाम् शस्त्राणां विषये सः ईर्ष्याम् अनुभवति

सः स्वीकृतवान् यत् सः शीघ्रमेव स्वचालितबन्दूकान् आग्रहयति स्म ये एवमेव विशालाः आसन् ।

श्वार्जेनेगरः अग्रे अवदत् यत् – “ततः च ते विशालयन्त्रबन्दूकसदृशानां मशीनगनानाम् उपयोगं कर्तुं आरब्धवन्तः । अहं तस्य पश्चात् धावन् आसीत्, सः मम पश्चात् न धावति स्म। अतः अहं अवदम्, यदा वयं 'Predator' कृतवन्तः... ''Rambo' इत्यस्मिन् प्रयुक्तस्य Sly इत्यस्य अपेक्षया मम Bugger Machine GU इत्येतत् वरम्।' अतः एवम् अभवत्।"

१९८० तमे दशके यदा तयोः कट्टरप्रतिद्वन्द्वी आसीत् तदा आरभ्य दशकशः मैत्रीं आनन्दितवन्तौ ।