ऐश्वर्या विगतमासेभ्यः मातृरूपेण स्वस्य भूमिकां आनन्दयति। यद्यपि तेषां बन्धनं प्रेक्षकाणां मध्ये गभीरं प्रतिध्वनितम् अस्ति तथापि वास्तविकजीवने अपि ऐश्वर्या त्रिषायाः विषये अतीव प्रेम्णः जातः ।

ऐश्वर्या अवदत्- "पारो अस्माभिः सह शूटिंग् आरब्धा तदा आरभ्य अस्माकं जीवनस्य विशालः भागः अभवत् । प्रारम्भे बालकेन सह शूटिंग् कर्तुं मम संशयः आसीत् । परन्तु, सा अतीव प्रतिभाशाली, तस्याः वयसः कृते च परिपक्वा बालिका अस्ति। अहं अनुभवामि वयं बहु समानाः स्मः, प्रत्येकं तां पश्यन् अहं अनुभवामि यत् अहं स्वस्य कनिष्ठं संस्करणं पश्यामि।"

"अहं तां बहुधा एतत् अपि वदामि- 'तु बिल्कुल मेरी जैसी है', बाल्ये अहं तस्याः सदृशं सर्वं प्रश्नं करोमि स्म, यावत् मम स्पष्टता न प्राप्यते। सा सेट् मध्ये सर्वैः सह यथार्थतया सम्यक् मिलति। अन्तः अपि कॅमेरा-अग्रभागे सा अतीव आत्मविश्वासयुक्ता अस्ति, एकवारं एव स्पष्टं संक्षिप्तं ददातु सा च जानाति यत् किं कर्तव्यम्, कथं कर्तव्यमिति च अहं केवलं अनुभवामि यत् अहं तस्याः पर्दा-माता भवितुम् उद्दिष्टः आसम्" इति ऐश्वर्या अपि अवदत्।

आगामिषु प्रकरणेषु लक्ष्मीपार्वतीयोः जीवने यत् नाटकं प्रकटितं तत् प्रेक्षकाणां कृते रोचकं भविष्यति यतः नीलमः (स्मिता बंसलः) तां ओबेरॉय-गृहे गन्तुं वदति |.

शो मलिश्का इत्यस्य भूमिकायां माएरा मिश्रा अभिनयति ।

'भाग्य लक्ष्मी' ज़ी टी.वी.