मुम्बई, महाराष्ट्रस्य नन्दुरबारनगरे गुरुवासरे ईद-मिलाद-शोभायात्रायाः समये द्वयोः समूहयोः संघर्षात् शिलापातेन न्यूनातिन्यूनं सप्त पुलिसकर्मचारिणः घातिताः इति एकः अधिकारी अवदत्।

मालिवाडाक्षेत्रे अपराह्णे ३वादने एषा घटना अभवत्, समुदायविशेषस्य विरुद्धं नाराः उत्थापितस्य अनन्तरं आरब्धा इति सः अवदत्।

"कानूनव्यवस्थां निर्वाहयितुम् नियोजितानां पुलिसानाम् अपि शिलापातः अभवत्। द्वे अधिकारी पञ्च हवलदाराः च घातिताः। जनसमूहस्य विकीर्णनार्थं बलस्य उपयोगः करणीयः आसीत्, येन वाहनानां अपि क्षतिः अभवत्। नन्दुरबारस्य पुलिस अधीक्षकस्य वाहनस्य, एकस्य अनुरक्षणस्य वाहनस्य च क्षतिः अभवत्। केचन वाहनानि अग्निना दग्धानि आसन्" इति सः अवदत्।

"एकं गृहं क्रुद्धेन जनसमूहेन अग्निना दग्धम्। तया एलपीजी-सिलिण्डरान् अपि दग्धं कर्तुं प्रयत्नः कृतः। नवनाथ-टेकडी-शाहदुल्लानगरयोः अपि संघर्षाः प्रसृताः। जनसमूहस्य विकीर्णनार्थं अश्रुगैस-गोलानि प्रहारितानि। धुलेतः समीपस्थेभ्यः च अतिरिक्तं बलं आहूतम् अस्ति districts अधुना स्थितिः नियन्त्रणे अस्ति" इति अधिकारी अवदत्।

शङ्किताः निरुद्धाः सन्ति, प्रकरणानाम् पञ्जीकरणस्य प्रक्रिया च प्रचलति इति सः अवदत्।

राज्यस्य आदिवासीविकासमन्त्री विजयकुमारगवित् शान्तिस्य आह्वानं कृत्वा जनान् अफवाः न प्रसारयन्तु, विश्वासं वा न कुर्वन्तु इति आह।