नवीदिल्ली, एयर इण्डिया इत्यनेन मंगलवासरे उक्तं यत् २०२५ तमस्य वर्षस्य मध्यभागे यावत् स्वस्य २७ विरासतां ए३२० नवविमानानाम् उन्नयनं सम्पन्नं कर्तुं अपेक्षा अस्ति, तदनन्तरं तस्य सर्वेषु संकीर्णशरीरविमानेषु व्यापारस्य, प्रीमियम अर्थव्यवस्थायाः, अर्थव्यवस्थायाः आसनानां त्रिवर्गीयविन्यासः भविष्यति।

सोमवासरे आरब्धस्य ४० कोटि-डॉलर्-मूल्यकस्य पुनर्स्थापनकार्यक्रमस्य अन्तर्गतं टाटा-समूहस्य स्वामित्वं विद्यमानं विमानसेवा ४० बोइङ्ग्-विमानानि सहितं सर्वाणि ६७ विरासतां संकीर्णशरीरस्य विस्तृतशरीरस्य च विमानानाम् उन्नयनं करिष्यति

उन्नयनं एकगलियारे ए३२० नवविमानेन आरब्धम् अस्ति तथा च आदर्शरूपेण आवश्यकनियामकअनुमोदनानां अनन्तरं वीटी-एक्सएन इति विमानं २०२४ तमस्य वर्षस्य दिसम्बरमासे पुनः व्यावसायिकसेवायां प्रवेशं प्राप्स्यति इति अपेक्षा अस्ति

विमानसेवायाः विज्ञप्तौ उक्तं यत्, "वीटी-एक्सन् इत्यस्य अनन्तरं प्रतिमासं त्रीणि चत्वारि च विमानानि पुनः समायोजनं करिष्यन्ति, यत्र २०२५ तमस्य वर्षस्य मध्यभागे पूर्णसंकीर्णशरीरस्य बेडानां उन्नयनं अपेक्षितम् अस्ति

प्रथमस्य विस्तृतशरीरविमानस्य पुनः सज्जीकरणं २०२५ तमस्य वर्षस्य आरम्भे आरभ्यते, आपूर्तिशृङ्खलानां अधीनम् । वाहकस्य विरासतां विस्तृतशरीरबेडायां बी७८७, बी७७७ च विमानानि सन्ति ।

पुनर्निर्माणपरियोजनायाः समन्वयः एयर इण्डिया इत्यस्य अभियांत्रिकीदलेन कोलिन्स्, एस्ट्रोनिक्स, थैल्स् इत्यादीनां प्रमुखवैश्विक-ओईएम-संस्थानां (मूल-उपकरणनिर्मातृणां) सह भविष्यति अभ्यासे व्यापारे, प्रीमियम अर्थव्यवस्थायां, अर्थव्यवस्थावर्गे च १५,००० तः अधिकाः अग्रिमपीढीयाः आसनानां स्थापना भविष्यति इति विज्ञप्तौ उक्तम्।

यात्रिकाः विमानसेवायाः विरासतां बेडानां सह केषाञ्चन सेवाविषयाणां शिकायतां कुर्वन्ति, यत्र विमानयानमनोरञ्जनव्यवस्थाभिः सह सम्बद्धाः अपि सन्ति ।

विमानसेवायाः अनुसारं पुनः सज्जीकृतेषु ए३२० नवविमानेषु ८ बिजनेस क्लास सीट्, २४ प्रीमियम इकोनॉमी सीट्, १३२ इकोनॉमी सीट्स् च सन्ति । अन्येषु सुविधासु एतेषु विमानेषु पोर्टेबल इलेक्ट्रॉनिक उपकरणधारकाः, USB पोर्ट् च भविष्यन्ति ।

एयर इण्डिया इत्यनेन उक्तं यत् ४० विरासतां विस्तृतशरीरविमानानाम् आन्तरिकं उन्नयनस्य अन्तिमसज्जता अद्यापि वर्तते।

"संकीर्णशरीरस्य बेडानां आन्तरिकपुनर्स्थापनस्य आरम्भः अस्माकं ग्राहकानाम् उड्डयनस्य अनुभवं वर्धयितुं अस्माकं यात्रायाः महत्त्वपूर्णं सोपानम् अस्ति। कालान्तरे सर्वाणि विरासतां विस्तृतशरीरविमानानि अपि पुनः सज्जीकृतानि भविष्यन्ति" इति एयर इण्डिया मुख्यकार्यकारी अधिकारी प्रबन्धनिदेशकः च कैम्पबेल् विल्सनः अवदत्।

सम्प्रति एयर इण्डिया इत्यस्य १४२ विमानानाम् बेडाः सन्ति, येषु प्रायः ६० विस्तृतशरीरविमानाः सन्ति । अस्मिन् बेडे ११ बी ७७७ विमानानि, २५ ए३२० पारिवारिकविमानानि च पट्टे गृहीताः सन्ति ।

२०२२ तमस्य वर्षस्य जनवरीमासे हानिकारकं एयर इण्डिया-इत्यस्य कार्यभारं स्वीकृत्य टाटा-समूहेन विमानसेवायाः कृते परिवर्तनस्य मार्गचित्रं स्थाने स्थापितं, यत् अधुना स्वस्य बेडानां विस्तारं अपि च जालस्य विस्तारं कुर्वन् अस्ति वाहकः विविधमार्गेषु विस्तृतशरीरस्य ए३५० विमानानाम् अपि संचालनं आरब्धवान् अस्ति ।