मुम्बई, रिजर्वबैङ्कस्य उपराज्यपालः स्वामीनाथन् जे इत्यनेन वित्तीयसंस्थाभ्यः आह यत् ते एमएसएमई-प्रति अधिकसंवेदनशीलं सहानुभूतिपूर्णं च दृष्टिकोणं स्वीकुर्वन्तु, तथा च ऋणानां पुनर्गठनविकल्पाः इत्यादीन् सहायकपरिहाराः परिनियोजयन्तु, येन अर्थव्यवस्थायां प्रमुखा भूमिकां निर्वहन्तस्य क्षेत्रस्य समर्थनं भवति।

अत्र भारतीयविदेशविनिमयविक्रेतृसङ्घस्य (FEDAI) वार्षिकदिवसस्य भाषणे उपराज्यपालः अवदत् यत् एमएसएमई-संस्थाः किफायतीवित्तस्य उपलब्धिः, विलम्बितभुगतानं, आधारभूतसंरचनानां अटङ्काः, अनुपालनस्य आवश्यकताः इत्यादीनां आव्हानानां सामनां कुर्वन्ति।

एमएसएमई-क्षेत्रस्य सुदृढविकासं विना भारतस्य आर्थिकपरिवर्तनस्य यात्रा पूर्णा न भवितुमर्हति।

बुधवासरे आयोजिते कार्यक्रमे सः अवदत् यत् एमएसएमई केवलं अस्माकं अर्थव्यवस्थायाः मेरुदण्डः एव नास्ति, ते विकासस्य, नवीनतायाः, रोजगारस्य च इञ्जिनाः सन्ति।

परन्तु एतेषां उद्यमानाम् यथार्थतया समृद्ध्यै, स्केल अप च कर्तुं वित्तीयक्षेत्रे अभिनवसमाधानैः, संवेदनशीलतायाः, अग्रे-दृष्टिकोणेन च पदाभिमुखीभवितव्यम् इति स्वामीनाथन् अवदत्।

"एतत् केवलं ऋणप्रदानस्य विषयः नास्ति; एतत् एतेषां उद्यमानाम् वैश्विकरूपेण प्रतिस्पर्धां कर्तुं, निर्यातं चालयितुं, २०४७ तमवर्षपर्यन्तं विकसिता अर्थव्यवस्था भवितुं राष्ट्रस्य लक्ष्ये योगदानं दातुं च सक्षमीकरणस्य विषयः अस्ति। यद्यपि वित्तीयसाधनाः समर्थनतन्त्राणि च महत्त्वपूर्णानि सन्ति, तथापि वयं एमएसएमई-सङ्गठनेन सह यथा संलग्नाः भवेम क्षेत्रं, तेषां आव्हानानां प्रति अस्माकं संवेदनशीलता, तेषां सफलतायाः प्रति अस्माकं प्रतिबद्धता च अन्ततः अस्य साझेदारीस्य सामर्थ्यं स्थायित्वं च निर्धारयिष्यति" इति सः अवदत्।

उपराज्यपालः एतदपि बोधयति यत् अर्थव्यवस्थायां एमएसएमई-संस्थाः यत् प्रमुखां भूमिकां निर्वहन्ति तत् विचार्य वित्तीयक्षेत्रेण तेषां प्रति अधिकं संवेदनशीलं सहानुभूतिपूर्णं च दृष्टिकोणं स्वीकुर्यात्।

"यद्यपि वित्तीय अनुशासनं महत्त्वपूर्णं भवति तथापि एमएसएमई-संस्थानां समक्षं स्थापिताः अद्वितीयाः आव्हानाः, यथा न्यून-पूञ्जी-आधारः, स्केलस्य अभावः, विलम्बित-भुगतानात् नकद-प्रवाह-बाधाः, उतार-चढाव-बाजार-स्थितयः, बाह्य-आर्थिक-दबावः च, मूल्याङ्कनस्य अपि च अधिकसूक्ष्म-दृष्टिकोणस्य आवश्यकतां जनयन्ति अनुवर्तनम्" इति सः अवदत् ।

यद्यपि वित्तीयव्यवस्थायाः स्वास्थ्यं निर्वाहयितुम् बकायाः ​​समये एव भुक्तिः महत्त्वपूर्णा अस्ति तथापि वित्तीयसंस्थाः पुनर्गठनविकल्पाः, अनुग्रहकालाः, अनुरूपाः पुनर्भुक्तियोजना च इत्यादीनां सहायकपरिपाटानां परिनियोजने ध्यानं दातव्याः येन एमएसएमई-संस्थाः पुनः प्राप्तुं पुनः प्राप्तुं च आवश्यकं श्वसनस्थानं ददति track while encountering difficult situations, अन्येषां मध्ये वित्तीयक्षेत्रस्य प्रतिनिधिभिः सह उपस्थिते कार्यक्रमे वरिष्ठः अधिकारी अवदत्।

सः अपि अवदत् यत् वित्तीयक्षेत्रं लक्षितसमर्थनं, अनुरूपसेवाः च प्रदातुं एमएसएमई-निर्यातस्य उन्नयनार्थं महत्त्वपूर्णां भूमिकां निर्वहितुं शक्नोति ये वैश्विकविपण्ये एतेषां व्यवसायानां सम्मुखीभूतानां अद्वितीयचुनौत्यं सम्बोधयन्ति।

प्रेषणपूर्वं पश्चात् च वित्तं, कारकीकरणं, चालानछूटं च इत्यादीनां पारम्परिक-उत्पादानाम् परं, एषः क्षेत्रः निर्यात-ऋण-बीमा-मुद्रा-जोखिम-हेजिंग-समाधानयोः माध्यमेन जोखिम-प्रबन्धने एमएसएमई-संस्थानां महत्त्वपूर्णतया सहायतां कर्तुं शक्नोति

एते वित्तीयसाधनाः न केवलं भुक्तिविफलतायाः मुद्रायाः उतार-चढावस्य च रक्षणं कुर्वन्ति अपितु एमएसएमई-संस्थाभ्यः नूतनानां अन्तर्राष्ट्रीयविपण्येषु अन्वेषणं विस्तारं च कर्तुं आत्मविश्वासं प्रयच्छन्ति इति सः अवदत्।

स्वामीनाथन् एमएसएमई-संस्थानां वित्तपोषणक्षेत्रे नवीनतां प्रवर्धयितुं रिजर्वबैङ्केन कृतानां विविधानां उपक्रमानाम् अपि प्रकाशनं कृतवान् ।

अद्यैव आरबीआई नियामक सैण्डबॉक्सस्य तृतीयः समूहः एमएसएमई ऋणदानार्थं समर्पितः आसीत्, यत्र पञ्च विचाराः व्यवहार्यतां प्राप्तवन्तः ।