नवीदिल्ली, स्वस्थ आर्थिक-उपार्जन-वृद्धेः गतिः अस्ति इति कारणेन मासस्य प्रथमसप्ताहे विदेशीय-निवेशकाः भारतीय-इक्विटी-मध्ये ७९०० कोटि-रूप्यकाणि अधिकं प्रविष्टवन्तः।

एतेन सह अस्मिन् वर्षे एतावता इक्विटीषु कुल-एफपीआइ-निवेशः १.१६ लक्षकोटिरूप्यकाणि यावत् अभवत् इति निक्षेपैः सह आँकडानि दर्शयन्ति ।

अग्रे गत्वा केन्द्रीयबजटं तथा च प्रथमत्रिमासिकवित्तवर्षस्य अर्जनं एफपीआई-प्रवाहस्य स्थायित्वं निर्धारयितुं शक्नोति इति विशेषज्ञाः अवदन्।

तथ्यानुसारं विदेशीय पोर्टफोलियो निवेशकाः (एफपीआई) अस्मिन् मासे अद्यावधि (जुलाई ५ पर्यन्तं) इक्विटीषु ७,९६२ कोटिरूप्यकाणां शुद्धप्रवाहं कृतवन्तः।

जूनमासे इक्विटीषु २६,५६५ कोटिरूप्यकाणां प्रवाहस्य अनन्तरं एतत् अभवत्, यत् राजनैतिकस्थिरतायाः, विपण्येषु तीव्रपुनरुत्थानस्य च कारणेन अभवत् ।

ततः पूर्वं मेमासे मतदानस्य क्षोभस्य कारणेन एफपीआई-संस्थाः २५,५८६ कोटिरूप्यकाणि निष्कासितवन्तः, एप्रिलमासे च ८,७०० कोटिरूप्यकाणि अपि निष्कासितवन्तः यतः भारतस्य मॉरीशस-देशेन सह कर-सन्धिस्य परिवर्तनस्य, अमेरिकी-बाण्ड्-उत्पादनस्य निरन्तरवृद्धेः च चिन्ता अस्ति

सम्भवतः केचन निधिः निर्वाचनकार्यक्रमस्य समाप्त्यर्थं पार्श्वे एव प्रतीक्षमाणाः आसन् इति जूलियस बैर् इण्डिया इत्यस्य कार्यकारीनिदेशकः मिलिण्ड् मुछाला अवदत्।

सः अजोडत् यत्, "अस्माकं मतं यत् भारतं स्वस्थस्य आर्थिक-उपार्जन-वृद्धेः गति-मध्ये आकर्षक-निवेश-गन्तव्यं वर्तते, तथा च एफपीआई-संस्थाः बहुकालं यावत् विपणानाम् अवहेलनां कर्तुं न शक्नुवन्ति" इति सः अजोडत्

जियोजित् ​​वित्तीयसेवानां मुख्यनिवेशरणनीतिज्ञः वी.के.विजयकुमारः अवदत् यत् एफपीआई-प्रवाहस्य महत्त्वपूर्णं विशेषता अस्ति यत् भारते तेषां विक्रयणं अमेरिकादेशे वर्धमानेन बाण्ड्-उत्पादनेन, अन्येषु उदयमानबाजारेषु न्यूनमूल्यांकनेन च इत्यादिभिः बाह्यकारकैः प्रेरितम् अस्ति। यदा सा स्थितिः परिवर्तते तदा ते पुनः भारते क्रेतारः भवन्ति।

३० जून दिनाङ्के समाप्तस्य पखवाडे एफपीआइ-संस्थाः दूरसंचार-वित्तीयसेवासु बहुधा क्रीतवन्तः । तदतिरिक्तं ते ऑटो, पूंजीगतवस्तूनि, स्वास्थ्यसेवा, सूचनाप्रौद्योगिकी च इत्येतयोः क्रेतारः आसन् । अपरं तु धातुषु, खननेषु, विद्युत्षु च विक्रयणं दृश्यते स्म, यत् अन्तिमेषु मासेषु अतिवेगेन वर्धितम् आसीत् ।

इक्विटी इत्यस्य अतिरिक्तं समीक्षाधीनकालस्य ऋणविपण्ये एफपीआई-कम्पनीभिः ६,३०४ कोटिरूप्यकाणां निवेशः कृतः । अनेन अस्मिन् वर्षे अद्यावधि ऋणस्य संख्या ७४,९२८ कोटिरूप्यकाणि यावत् अभवत् ।

विजयकुमारः अवदत् यत् जेपी मॉर्गन ईएम सरकारी बाण्ड् सूचकाङ्के भारतीयसर्वकारस्य बाण्ड्-समूहस्य समावेशः निवेशकैः च मोर्चा-प्रवाहः इक्विटी-ऋण-प्रवाहयोः अस्मिन् विचलने योगदानं दत्तवान्