हैदराबादः- एनएमडीसी लिमिटेड् इत्यनेन मंगलवासरे अत्र समीपे पटन्चेरू इत्यत्र स्वस्य नूतनस्य अत्याधुनिकस्य अनुसन्धानविकासकेन्द्रस्य अनावरणं कृतम्, यस्य उद्देश्यं खनिजप्रसंस्करणस्य, स्थायि इस्पातप्रौद्योगिक्याः च नवीनतां साधयितुं उद्दिष्टम्।

लौहधातुखनकस्य प्रेसविज्ञप्तौ उक्तं यत् विगतपञ्चवर्षेषु अनुसन्धानविकासाय १५० कोटिरूप्यकाणां सामरिकनिवेशः, नूतनस्य अनुसंधानविकासकेन्द्रस्य निर्माणार्थं च ५० कोटिरूप्यकाणां रणनीतिकनिवेशः कृतः।

पतञ्चेरु-नगरे अष्ट-एकर्-क्षेत्रे विस्तृतस्य अस्य अग्रणी-सुविधायाः उद्घाटनं एनएमडीसी-नगरस्य सीएमडी (अतिरिक्तप्रभारः) अमितावा मुखर्जी इत्यनेन अन्येषां निदेशकानां वरिष्ठाधिकारिणां च उपस्थितौ कृतम्

तया उक्तं यत् अनुसंधानविकासकेन्द्रे अत्याधुनिकाः प्रयोगशालाः सन्ति ये स्थायिखनिजप्रौद्योगिक्यां नवीनतां प्रवर्धयन्ति, अयस्कलाभं च प्रवर्धयन्ति, येषां प्रबन्धनं विशेषज्ञदलेन क्रियते।

अमितावमुखर्जी अवदत् यत्, “भारतीयखनन-उद्योगस्य नवीनतां कर्तुं, अनुसन्धान-विकास-द्वारा च स्थायि-भविष्यस्य दिशि नेतुम् अस्माकं दायित्वं स्वीकृत्य वयं एनएमडीसी-संस्थायाः नूतनस्य अत्याधुनिकस्य अनुसंधान-विकास-केन्द्रस्य द्वाराणि उद्घाटयामः |. -यथा यथा वयं नवीनतां प्रेरयितुं च अग्रे गच्छामः तथा तथा वयम् अत्र केवलं शोधकार्य्ये निवेशं न कुर्मः, भारतस्य भविष्ये निवेशं कुर्मः।"