मुम्बई (महाराष्ट्र) [भारत], उर्वशी रौतेला, पीयूष मिश्रा, रवि किशन, सिद्धार्थ बोडके, विजयराज, रश्मि देसाई, अतुल पाण्डे, शिवज्योति राजपूत च अभिनीतस्य 'जहाङ्गीर राष्ट्रीय विश्वविद्यालयस्य' निर्मातारः आगामिस्य चलच्चित्रस्य ट्रेलरं त्यक्तवन्तः .

विश्वविद्यालयपरिसरस्य अन्तः अशान्तिं ट्रेलर् बहिः आनयति। "याहा से सीधे संसाद में..." इत्यादयः संवादाः छात्रराजनीतिं दर्शयन्ति, तस्याः अन्धकारपक्षं अपि प्रकाशयन्ति। वैचारिकभेदाः अपि सन्ति ये ट्रेलरे चित्रिताः सन्ति, येषु ध्रुवीकृतपरिसरस्य विचारधाराणां संघर्षः दृश्यते ।

[उद्धरण]









इन्स्टाग्रामे एतत् पदं पश्यन्तु
























[/उद्धरण]

चलच्चित्रस्य विषये वदन् निर्देशकः विनयशर्मा अवदत् यत् सः राष्ट्रहितस्य विषयान् स्पृशितुं प्रयतितवान् अस्ति तथा च शिक्षणस्थानं "विवादमञ्चः" इति कार्यं कर्तुं न शक्नोति इति अपि प्रकाशितवान्

"राष्ट्रस्य सुकुमारतमविषयान् देशस्य विभाजनार्थं शस्त्ररूपेण उपयोक्तुं कथानकाः सन्ति। 'जहाङ्गीर राष्ट्रियविश्वविद्यालयः इति चलच्चित्रे अस्य विचारस्य चर्चा कृता अस्ति यत् शिक्षणस्थानं विवादानाम् मञ्चरूपेण कार्यं कर्तुं न शक्नोति। मम संदेहः नास्ति यत् एतत् चलच्चित्रं स्फुलिङ्गं जनयिष्यति राष्ट्रियसंवादः” इति सः विज्ञप्तौ अवदत्।

विनयशर्मा इत्यनेन लिखितं निर्देशितं च अस्य चलच्चित्रस्य निर्माणं प्रतिमा दत्ता अस्ति । अस्मिन् उर्वशी रौतेला, पीयूषमिश्रः, रविकिशनः, सिद्धार्थबोडके, विजयराजः, रश्मिदेसाई, अतुलपाण्डेयः, शिवज्योतिराजपूतः च इति समूहस्य कलाकाराः सन्ति एतत् चलच्चित्रं जूनमासस्य २१ दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति ।