नवीदिल्ली, क्राइसिल रेटिङ्ग्स् इत्यनेन मंगलवासरे उक्तं यत् बाङ्गलादेशे अद्यतनविकासानां भारतस्य व्यापारे महत्त्वपूर्णः प्रभावः न अभवत् तथा च इण्डिया इन्क इत्यस्य ऋणगुणवत्तायां निकटकालीनः प्रभावः न दृश्यते।

क्राइसिल रेटिङ्ग्स् इत्यनेन उक्तं यत् उद्योग/क्षेत्रविशिष्टानां सूक्ष्मतानां, एक्सपोजरस्य च आधारेण प्रभावः भिन्नः भविष्यति। इण्डिया इन्क इत्यस्य ऋणगुणवत्तायां अपि निकटकालीनप्रभावं न पश्यामः इति तत्र उक्तम् ।

परन्तु दीर्घकालं यावत् व्यवधानं केषाञ्चन निर्यातोन्मुखानाम् उद्योगानां राजस्वरूपरेखां कार्यपुञ्जचक्रं च प्रभावितं कर्तुं शक्नोति येषां कृते बाङ्गलादेशः माङ्गकेन्द्रं वा उत्पादनकेन्द्रं वा अस्ति

अपि च, बाङ्गलादेशस्य मुद्रायां ताका, आन्दोलनं द्रष्टव्यं भविष्यति इति क्रेडिट् रेटिंग् एजेन्सी अवदत्।

"बाङ्गलादेशे अद्यतनविकासानां भारतस्य व्यापारे महत्त्वपूर्णः प्रभावः न अभवत् तथा च अग्रे गत्वा उद्योग/क्षेत्रविशिष्टानां सूक्ष्मतानां, उदघाटनस्य च आधारेण प्रभावः भिन्नः भविष्यति। इण्डिया इन्क इत्यस्य ऋणगुणवत्तायां निकटकालीनप्रभावः वयं न पश्यामः either" इति क्रिसिल् रेटिङ्ग्स् अवदत्।

बाङ्गलादेशे स्थितानां निर्माणसुविधानां कारणात् पादपरिधानं, एफएमसीजी, मृदुसामानं च इति कम्पनयः अपि किञ्चित् प्रभावं द्रष्टुं शक्नुवन्ति स्म । एतेषु सुविधासु संकटस्य प्रारम्भिकपदे परिचालनचुनौत्यस्य सामना अभवत् ।

परन्तु ततः परं अधिकांशः कार्यं आरब्धवान्, यद्यपि पूर्णं रैम्प-अपं, तेषां आपूर्तिशृङ्खलायाः निर्वाहस्य क्षमता च महत्त्वपूर्णा भविष्यति इति उक्तम्।

बाङ्गलादेशे विद्युत्-आदि-परियोजनासु संलग्नाः अभियांत्रिकी-क्रयण-निर्माण-कम्पनयः अस्मिन् वित्तवर्षे निष्पादने विलम्बं द्रष्टुं शक्नुवन्ति यतः तेषां कार्यबलस्य एकः विशालः भागः अधुना प्रायः एकमासात् भारतं प्रति पुनः आहूतः अस्ति |.

कार्यबलस्य क्रमिकरूपेण एव वृद्धिः अपेक्षिता अस्ति, अतः पूर्वापेक्षाणां तुलने अस्मिन् वित्तवर्षे राजस्वबुकिंग् न्यूनं भवितुम् अर्हति इति क्राइसिल् रेटिंग्स् इत्यनेन अजोडत्।

यदा कपाससूत्रं, शक्तिः, पादपरिधानं, मृदुसामानं, द्रुतगतिग्राहकवस्तूनि (FMCG) इत्यादीनि क्षेत्राणि लघु परन्तु प्रबन्धनीयं नकारात्मकं प्रभावं द्रष्टुं शक्नुवन्ति तथापि जहाजभङ्गः, जूट्, रेडीमेड् परिधानं (RMG) इत्यादीनां क्षेत्राणां लाभः भवितुमर्हति इति क्रिसिल् रेटिंग्स् इत्यनेन उक्तम्।

अन्येषां अधिकांशस्य कृते प्रभावः तुच्छः भविष्यति ।

बाङ्गलादेशेन सह भारतस्य व्यापारः तुल्यकालिकरूपेण न्यूनः अस्ति, यत्र गतवित्तवर्षे तस्य कुलनिर्यातस्य २.५ प्रतिशतं, कुलआयातस्य ०.३ प्रतिशतं च भवति इति क्राइसिलरेटिङ्ग्स्-संस्थायाः सूचना अस्ति

मालनिर्यातेषु मुख्यतया कपासः कपाससूत्रः, पेट्रोलियमपदार्थाः, विद्युत् ऊर्जा इत्यादयः सन्ति, आयातेषु तु वनस्पतिवसातैलानि, समुद्रीयपदार्थाः, परिधानं च बहुधा भवन्ति

कपाससूतक्रीडकानां कृते बाङ्गलादेशस्य विक्रयस्य ८-१० प्रतिशतं भवति, अतः प्रमुखनिर्यातकानां राजस्वरूपरेखा प्रभाविता भवितुम् अर्हति । अन्येषु भूगोलेषु विक्रयस्य क्षतिपूर्तिं कर्तुं तेषां क्षमता महत्त्वपूर्णं निरीक्षणीयं भविष्यति इति क्राइसिल रेटिङ्ग्स् इत्यनेन अजोडत्।

छात्रनेतृत्वेन जनविरोधस्य मध्यं अगस्तमासस्य ५ दिनाङ्के देशात् पलायितस्य शेखहसीना इत्यस्य राजीनामा अनन्तरं गतमासे नोबेल्पुरस्कारविजेता मुहम्मदयुनुस् बाङ्गलादेशस्य मुख्यसल्लाहकाररूपेण नियुक्तः।