वाशिङ्गटन [अमेरिका], भयानकहिट् 'इट फॉलोस्' इत्यस्मिन् स्वस्य ब्रेकआउट् भूमिकायाः ​​एकदशकस्य अनन्तरं अभिनेत्री माइका मोन्रो बहुप्रतीक्षिते उत्तरकथायां स्वस्य प्रतिष्ठितं चरित्रं पुनः प्रदर्शयितुं सज्जा अस्ति।

२०१४ तमे वर्षे निर्मितस्य मूलचलच्चित्रे जेमी "जे" हाइट् इत्यस्य चित्रणं कृतवान् मोन्रो लेखकस्य/निर्देशकस्य डेविड् रोबर्ट् मिचेल् इत्यस्य पार्श्वे 'इट फॉलोस्' इत्यस्य भयानकजगति पुनरागमनस्य विषये उत्साहेन उक्तवान्

डेड्लाइन् इत्यनेन प्राप्ते साक्षात्कारे सा मिचेल् इत्यस्य उत्तरकथायाः दृष्टौ विश्वासं प्रकटितवती ।

"डेविड् तेजस्वी अस्ति। मम अभिप्रायः अस्ति यत् सः तेजस्वी अस्ति" इति मोन्रो इत्यनेन अपि उक्तं यत्, "तस्मिन् समये समग्रं चलच्चित्रं परिवर्तितम्। एतत् विधायां क्रीडां परिवर्तयति स्म, यदि सः न चिन्तयति तर्हि सः कदापि उत्तरकथां न करिष्यति स्म तस्य शीर्षस्थाने गन्तुं गच्छति स्म।"

प्रारम्भे उत्तरकथायाः विचारे संशयितः मोन्रो इत्यस्याः पटकथां पठित्वा एकवारं संशयः दूरीकृताः ।

"अहं बहु उत्साहितः अस्मि। अहं पठामि", सा "इदम् एतावत् उत्तमम्। अहं बहु उत्साहितः" इति योजयित्वा साझां कृतवती, पटलस्य तीव्रताम्, तस्याः चरित्रस्य विकासं च संकेतं दत्तवती।

जे हाइट् इत्यस्य भूमिकायां पुनरागमनस्य विषये चिन्तयन्ती मोन्रो इत्यनेन डेड्लाइन् इत्यनेन प्राप्ते साक्षात्कारे अप्रत्याशितविकासानां संकेतः दत्तः ।

"अहं मन्ये यत् भवन्तः अस्मिन् बिन्दौ जे इत्यनेन सह कुत्र मिलन्ति तत् सम्भवतः अपेक्षितं न भवति, परन्तु एतावत् शीतलम्" इति सा विडम्बितवती ।

"इदं केवलं, अवश्यं, यथा सर्वे उत्तरकथानां कृते वदन्ति, अक्षरशः, तथापि, केवलं बृहत्तरं कृष्णतरं च अस्ति," सा अवदत्, "इदं पठनं अद्यपर्यन्तं उन्मत्ततमं वस्तु आसीत्।

मोन्रो इत्यनेन भूमिकायाः ​​कृते ये आव्हानाः, पूर्तिः च भविष्यति, तेषां विषये उत्सुकता प्रकटिता । "किमपि विषये गहनतां प्राप्तुं अहम् एतावत् उत्साहितः अभवम् इति बहुकालः अभवत्" इति सा स्वीकृतवती ।

"तत्र क्रीडितुं बहु अस्ति, अहं मन्ये अविश्वसनीयरूपेण आव्हानात्मकं भविष्यति, निश्चितम्, परन्तु एतावत् पूर्णतां जनयति" इति सा अवदत्।

मूल 'इट् फॉलोस्' भयानकतायाः अभिनव-दृष्टिकोणस्य कारणेन समीक्षकाणां प्रशंसाम् अवाप्तवान् । गत अक्टोबर् मासे घोषितस्य अस्य उत्तरकथायाः निर्माणं नियोन् तथा गुड् फीर् कंटेण्ट् इत्यनेन भविष्यति, यस्य चलच्चित्रस्य निर्माणं २०२४ तमे वर्षे आरभ्यत इति निश्चितम् अस्ति ।