रोम (इटली), यूरोपीय-भ्रमण-क्रीडायां षड्वर्षाणि यावत् चलितस्य स्वस्य उपाधि-अनवृष्टेः समाप्तिम् इच्छन् शुभंकर-शर्मा अत्र इटालियन-ओपन-क्रीडायां त्रयाणां दौरानाम् अनन्तरं चतुर्मार्गीय-अग्रतां प्राप्तुं बोगी-फ्री ४-अण्डर ६७ कार्ड् कृतवान्

२०२३ तमे वर्षे शीर्ष-दश-स्थानस्य कारणेन आगामिमासे रॉयल-ट्रून्-नगरे ओपन-क्रीडायां पूर्वमेव स्वस्य बर्थं प्राप्तवान् शर्मा अधुना ६८-६८-६७ इति क्रमेण १०-अण्डर-अण्डर-अण्डर-रूपेण अस्ति

सः २०२३ तमे वर्षे इण्डियन ओपन-क्रीडायाः विजेता मार्सेल् सीम् (६६) इत्यनेन सह अग्रतां साझां कृतवान् ।

सीम् शर्मा, एण्टोनी रोज्नर् (६२) इत्यस्मात् अग्रे अस्ति यः २०२२ तमे वर्षे मॉरिशस् ओपन-क्रीडायां विजयं प्राप्तवान्, सेबास्टियन फ्रेडरिकसेन् (६८) च ।

२०१८ तमे वर्षे यूरोपीयभ्रमणस्य द्वयोः विजययोः द्वितीयः विजयः प्राप्तः शर्मा तृतीयं, पञ्चमं, १४, १५ च बर्डीं कृतवान् ।

तस्य प्रथमा विजयः २०१७ तमे वर्षे जोबर्ग् ओपन-क्रीडायां अभवत् ततः सः २०१८ तमे वर्षे मलेशिया-देशे मेबैङ्क्-चैम्पियनशिप्-क्रीडायां विजयं प्राप्तवान् । जोबर्ग्-नगरे द्वितीय-परिक्रमे शर्मा ६१ रनस्य स्कोरं कृत्वा ६२ रनस्य स्कोरेन मलेशिया-देशस्य विजयं समाप्तवान् ।

द्वितीयपरिक्रमे अन्तिमे छिद्रे बर्डी इत्यनेन रेखायां कटं कृत्वा रोज्नर् ९-अण्डर ६२ इत्यनेन दिवसस्य तारा आसीत् ।

रोज्नर् इत्यस्य ६२ एड्रियाटिक् गोल्फ् क्लब् इत्यत्र नूतनः पाठ्यक्रमः आसीत् ।

वर्षस्य पूर्वं चोटं प्राप्य इण्डियन ओपन-क्रीडायां स्वस्य उपाधिं रक्षितुं न शक्नोन् सीम् प्रथमं तृतीयं, पञ्चमं, अष्टमं च बर्डीं कृत्वा ततः १२, १५, १८ च बर्डी च गृहीतवान्

सिम् ११ तमे १४ तमे च बोगीड् कृतवान् ।