नासिरस्य भूमिकां निबन्धयन् इकबालः अवदत् यत् "मम सह-अभिनेत्रौ गुरमीत-ह्रुता च द्वौ अपि मनोहरौ इति मन्ये। प्रथमप्रकरणात् एव मम पात्रस्य गुरमीतस्य च चरित्रस्य मध्ये बिडाल-मूषकक्रीडा प्रचलति।

"अन्तर्क्रियायाः दृष्ट्या, मम ह्रुता सह अत्यल्पं अन्तरक्रिया अभवत्, परन्तु अहं तां किञ्चित् ज्ञातवान्। अहं मन्ये सा निर्दोषः अस्ति, सा च तत् धारितवती। न तु यत् सा नवीनः अस्ति 's been there , and उद्योगे ये जनाः आसन् तेषां विषये तत् मम रोचते यत् एतत् स्थानं भवतः सरलतां हर्तुं प्रयतते, सा च तत् अवलम्बितवती इति इकबाल् साझां कृतवती, यः स्वस्य शो 'कैसा ये प्यार है' इत्यस्य कृते प्रसिद्धः अस्ति।

सः अपि अवदत् - "गुरमीत च, अहं तस्य सह अतीव दीर्घकालानन्तरं मिलितवान्। अहं मन्ये सः अतीव प्रेम्णः वयस्कः अस्ति। सः कश्चन अस्ति यः भवन्तं बहु सहजं अनुभवति, यथार्थतया सुन्दरहृदयस्य वयस्कः इव।

'कमाण्डर करण सक्सेना' राजनैतिक-षड्यंत्रस्य विश्वासघातस्य च मध्ये उच्च-दाव-रहस्यस्य उद्घाटनं कुर्वन् RAW-एजेण्टस्य परितः केन्द्रितः अस्ति । शो इत्यस्मिन् शीर्षकभूमिकायां गुर्मीट् अभिनयति ।

कीलाइट् प्रोडक्शन्स् इत्यस्य बैनरेण अस्य निर्माणं राजेश्वरनायरः कृष्णन अयर् च कुर्वन्ति ।

८ जुलैतः डिज्नी+ हॉटस्टार इत्यत्र शो स्ट्रीमिंग् भविष्यति।

४३ वर्षीयः अभिनेता इकबालः 'कहिं तो होगा', 'क्कव्यांजलि', 'जस्सी जैसी कोई नहीं', 'यहान मैं घर घर खेली', 'प्यार को हो जाने दो', 2019 इत्यादिषु टीवी-प्रदर्शनेषु प्रसिद्धः अस्ति । 'निमा डेन्जोङ्गपा', तथा 'ना उमरा की सीमा हो' इत्यादयः ।

सः 'Fun2shh... Dudes in the 10th Century', 'Indoo Ki Jawani', 'Jalsa' इत्यादीनां चलच्चित्रेषु अपि भागं कृतवान् अस्ति ।