कोलकाता, आरजी कर मेडिकल इत्यत्र बलात्कारं कृत्वा हत्यां कृत्वा कथितस्य वैद्यस्य न्यायं याचयितुम् अन्यः 'रिक्लेम् द नाइट्' इति विरोधः सहितः विविधाः प्रदर्शनाः करणीयाः आसन् इति कारणतः रविवासरे पश्चिमबङ्गस्य वीथिषु सहस्राणि जनाः आगमिष्यन्ति इति अपेक्षा आसीत् महाविद्यालयः चिकित्सालयः च एकमासपूर्वम्।

स्नातकोत्तरप्रशिक्षुवैद्यस्य शवः उत्तरकोलकातानगरस्य सरकारीचिकित्सालये अगस्तमासस्य ९ दिनाङ्के प्रातःकाले प्राप्तः।

सामाजिककार्यकर्ता रिमझिम सिन्हा अवदत् यत् "शासकं जागृतुं" रात्रौ ११ वादने आरभ्यमाणस्य 'रात्रौ पुनः प्राप्तुं' प्रदर्शने सङ्गीतकाराः, कलाकाराः, चित्रकाराः, अभिनेतारः च समाविष्टाः विभिन्नक्षेत्रेभ्यः प्रसिद्धाः जनाः सम्मिलिताः भविष्यन्ति।

प्रदर्शनस्य भागत्वेन जनाः विभिन्नेषु चौराहेषु, पारगमनेषु, गोलचक्रेण च समागच्छन्ति स्म । दक्षिणकोलकातानगरस्य एससी मल्लिकमार्गेण गोलपार्कतः गरियापर्यन्तं बहुविधसमागमाः भविष्यन्ति, परन्तु उत्तरदिशि बीटीमार्गेण सोडेपुरतः श्याम्बजारपर्यन्तं पदयात्रायाः योजना कृता इति आयोजकानाम् एकः अवदत्।

कोलकाता-नगरस्य अतिरिक्तं बैराक्पुर-बरासत-बड्जबड्ज्-बेल्घरिया-अगरपारा-डमडुम्, बगुइआटी इत्यादिषु अपि एतादृशानां प्रदर्शनानां योजना आसीत् ।

यस्य वैद्यस्य मृत्युः राज्यस्य अन्तःकरणं कम्पितवान् तस्य न्यायं याच्य पूर्वं अगस्तमासस्य १४ दिनाङ्के, सितम्बर् ४ दिनाङ्के च 'रिक्लेम् द नाइट्' इति प्रदर्शनं कृतम् आसीत् ।

अपराह्णे ४४ विद्यालयानां पूर्वविद्यार्थिनः दक्षिणकोलकातानगरस्य गरियाहटतः रासबेहारी एवेन्यूपर्यन्तं विरोधयात्रायां पादचारेण गमिष्यन्ति।

दिने राज्यस्य विभिन्नेषु भागेषु अपि विभिन्नैः सामाजिकसमूहैः एतादृशाः बहवः प्रदर्शनाः योजनाकृताः आसन् ।

वैद्यस्य मृत्युसम्बद्धे कोलकातापुलिसस्य नागरिकस्वयंसेवकः गृहीतः। कलकत्ता उच्चन्यायालयस्य आदेशानुसारं सम्प्रति सीबीआइ प्रकरणस्य अन्वेषणं कुर्वती अस्ति।