नवीदिल्ली, बीआरएस-नेता के कविता सोमवासरे दिल्ली-न्यायालये सीबीआइ-द्वारा कथितस्य आबकारी-घोटालेन दाखिलस्य भ्रष्टाचार-प्रकरणस्य जमानतं याचयितुम् अस्थापयत्।

आवेदनं दिने पश्चात् सीबीआई तथा ईडी कृते specia न्यायाधीशेन कावेरी बावेजा इत्यनेन सुनवायी कर्तुं गृहीतस्य सम्भावना वर्तते, यया पूर्वं दिवसे कविता टी 23 अप्रैल पर्यन्तं न्यायिकं हिरासतपत्रं प्रेषितम्।

तेलङ्गानादेशस्य पूर्वमुख्यमन्त्री के चन्द्रशेखररावस्य पुत्री तिहारकारागारात् गृहीता आसीत्, यत्र सा प्रवर्तकनिदेशालयेन (ईडी) गृहीतस्य अनन्तरं निक्षिप्तवती अस्ति।

न्यायाधीशेन पूर्वं प्रदत्तस्य तस्याः त्रिदिवसीयस्य पुलिस-अभिरक्षणस्य समाप्तेः अनन्तरं सीबीआइ-संस्थायाः न्यायालये प्रस्तुतं कृत्वा तस्याः जेसी-इत्येतत् याचितम्।

अन्वेषणसंस्थायाः न्यायालयं ज्ञापितं यत् तस्याः अग्रे कस्टोडिया-पृच्छाकरणस्य आवश्यकता नास्ति इति।

दीपकनगरेन सह कवितायाः प्रतिनिधित्वेन अधिवक्ता नीतेशराणा इत्यनेन पुलिस-याचनायाः विरोधः कृतः यत्, तस्याः हिरासतस्थले स्थापयितुं आधाराः पर्याप्ताः न सन्ति यतः तस्याः हिरासत-परीक्षायाः आवश्यकता नास्ति।

सीबीआई-अधिकारिणः अद्यैव विशेषन्यायालयात् अनुमतिं प्राप्त्वा कारागारस्य अन्तः कवितायाः प्रश्नं कृतवन्तः आसन् ।

ईडी इत्यनेन कविता (४६) इत्यस्याः हैदराबादनगरस्य बञ्जराहिल्स् निवासस्थानात् o मार्चमासस्य १५ दिनाङ्के गृहीतः।