ढाका, शेख हसीना इत्यस्य पूर्वं प्रधानमन्त्रिपदस्य त्यागपत्रस्य पूर्वं पश्चात् च न्यूनातिन्यूनं ६५० आन्दोलनकारिणां हत्यानां अन्वेषणं करिष्यमाणस्य तथ्यनिर्णयमिशनस्य रूपरेखां निर्धारयितुं संयुक्तराष्ट्रसङ्घस्य विशेषज्ञानाम् एकः दलः गुरुवासरे ढाकानगरम् आगन्तुं निश्चितः अस्ति अस्मिन् मासे।

"संयुक्तराष्ट्रसङ्घस्य तथ्यनिर्णयमिशनस्य आगत्य (अत्याचारस्य) अन्वेषणं कर्तुं पूर्वं संयुक्तराष्ट्रसङ्घस्य प्राथमिकं विशेषज्ञदलम् अस्ति। वयं अन्वेषणस्य रूपरेखायाः सम्झौते हस्ताक्षरं कर्तुं अपेक्षयामः" इति द डेली स्टार वृत्तपत्रेण ढाकानगरे स्थितस्य संयुक्तराष्ट्रसङ्घस्य एकस्य अधिकारीणः उद्धृत्य उक्तम् बुधवासरे इति वदन्।

संयुक्तराष्ट्रसङ्घस्य दलेन जुलै-मासस्य प्रथमदिनात् अगस्तमासस्य १५ दिनाङ्कपर्यन्तं कृतानां सर्वेषां मानवअधिकारस्य उल्लङ्घनानां अन्वेषणार्थं विस्तृतनियमानां शर्तानाञ्च चर्चा भविष्यति इति अधिकारी अवदत्।

प्रतिनिधिमण्डलं न्यूनातिन्यूनम् एकसप्ताहं यावत् अत्र तिष्ठति, नागरिकसमाजसमूहान्, मानवअधिकारस्य उल्लङ्घनस्य शिकाराः, छात्राः, सर्वकारीयाधिकारिणः च अन्येषां च सम्बन्धितानाम् अभिनेतृणां च साक्षात्कारं करिष्यति इति अधिकारी अजोडत्।

विदेशमन्त्रालयस्य अधिकारिणः अपि संयुक्तराष्ट्रसङ्घस्य त्रिसदस्यीयस्य दलस्य आगमनस्य पुष्टिं कृतवन्तः।

हसीना-सर्वकारस्य पतनस्य अनन्तरं बाङ्गलादेशः अराजकतायां अवतरत्, सा च अगस्त-मासस्य ५ दिनाङ्के सर्वकारीय-कार्यस्य कोटा-सुधारस्य विषये हिंसक-विरोधानाम् मध्यं भारतं पलायितवती, यदा तु अगस्त-मासस्य ५ दिनाङ्के शक्ति-शून्यतां पूरयितुं सेना-देशः हस्तक्षेपं कृतवती ।ततः पूर्वं सर्वकार-विरोधि-विरोधेन मृत्योः कारणम् आसीत् जुलैमासस्य मध्यभागात् ५०० तः अधिकाः जनाः । नोबेल् पुरस्कारविजेता मुहम्मद युनुस् अगस्तमासस्य ८ दिनाङ्के अन्तरिमसर्वकारस्य मुख्यसल्लाहकाररूपेण शपथं गृहीतवान् ।

संयुक्तराष्ट्रसङ्घस्य उच्चायुक्तस्य मानवाधिकारकार्यालयस्य प्राथमिकप्रतिवेदनानुसारं १६ अगस्तदिनाङ्के अगस्तमासस्य ११ दिनाङ्कपर्यन्तं बाङ्गलादेशे छात्रनेतृत्वेन विरोधप्रदर्शनेषु अवामी-पक्षस्य पतनस्य अनन्तरं च ६५० जनाः मृताः लीग शासन। तेषु जुलैमासस्य १६ दिनाङ्कात् अगस्तमासस्य ४ दिनाङ्कपर्यन्तं प्रायः ४०० जनानां मृत्योः सूचना अभवत्, यदा तु अगस्तमासस्य ५, ६ दिनाङ्केषु अवामीलीग-नेतृत्वेन सर्वकारस्य निष्कासनानन्तरं प्रायः २५० जनाः मृताः इति कथ्यते

कथितं मृतानां संख्या न्यूनानुमानं भवितुं शक्नोति, यतः सूचनासङ्ग्रहः कर्फ्यू-अन्तर्जाल-निरोधस्य कारणेन आवागमन-प्रतिबन्धेन बाधितः इति ओएचसीएचआर-संस्थायाः कथनम् अस्ति

संयुक्तराष्ट्रसङ्घस्य मानवअधिकारसंस्थायाः अपि कथनमस्ति यत् अगस्तमासस्य ५ दिनाङ्कात् आरभ्य प्रतिशोध-आक्रमणेषु वधानां संख्या निर्धारिता एव अस्ति। मृतानां मध्ये आन्दोलनकारिणः, प्रेक्षकाः, आयोजनानि कवरं कुर्वन्तः पत्रकाराः, सुरक्षाबलस्य अनेकाः सदस्याः च सन्ति ।

सहस्राणि आन्दोलनकारिणः प्रेक्षकाः च घातिताः सन्ति, रोगिणां प्रवाहेन चिकित्सालयाः अभिभूताः सन्ति । अधिकांशं मृत्योः चोटः च सुरक्षाबलस्य, अवामीलीग-सम्बद्धस्य छात्रपक्षस्य च कारणं कृतम् अस्ति ।

१९७१ तमे वर्षे स्वातन्त्र्यानन्तरं संयुक्तराष्ट्रसङ्घः देशे व्यापकमानवाधिकारस्य उल्लङ्घनस्य अन्वेषणार्थं बाङ्गलादेशं प्रति तथ्यनिर्णयमिशनं प्रेषयति इति प्रथमवारं भविष्यति इति बाङ्गलादेशसर्वकारस्य मुख्यसल्लाहकारः गतसप्ताहे X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत्... यस्य हस्तं युनुसस्य कार्यालयेन चालितं भवति।

संयुक्तराष्ट्रसङ्घस्य मानवाधिकारप्रमुखः वोल्कर तुर्कः गतसप्ताहे स्वस्य समर्थनस्य आश्वासनं दत्तवान्, समावेशी, मानवअधिकारकेन्द्रितः दृष्टिकोणः बाङ्गलादेशे संक्रमणस्य सफलतां सुनिश्चितं करिष्यति इति च अवदत्। तुर्कः बाङ्गलादेशे धार्मिकाल्पसंख्याकानां विरुद्धं सहितं मानवअधिकारस्य उल्लङ्घनस्य हिंसायाः च उत्तरदायित्वस्य आवश्यकतां रेखांकितवान् आसीत्

बाङ्गलादेशस्य अन्तर्राष्ट्रीय-अपराध-न्यायाधिकरणस्य अन्वेषण-संस्थायाः समीपे अपि बुधवासरे हसीना-नगरस्य अन्येषां च अष्टानां विरुद्धं शिकायतां दाखिला, यत्र तस्याः सर्वकारस्य विरुद्धं छात्राणां सामूहिक-आन्दोलनस्य समये नरसंहारं, मानवता-विरुद्ध-अपराधं च कृतवन्तः इति आरोपः कृतः

बाङ्गलादेशस्य अन्तर्राष्ट्रीयअपराधन्यायाधिकरणेन हसीना इत्यस्याः अन्येषां नवजनानाम् विरुद्धं नरसंहारस्य, मानवताविरुद्धस्य अपराधस्य च आरोपस्य अन्वेषणं आरब्धम् अस्ति यत् तस्याः सर्वकारस्य विरुद्धं छात्राणां सामूहिक-आन्दोलनस्य समये जुलै-मासस्य १५ दिनाङ्कात् अगस्त-मासस्य ५ दिनाङ्कपर्यन्तं अभवत्।