नवीदिल्ली, दिल्लीसमीपे बहादुरगढे फरवरीमासे अज्ञातबन्दूकधारकैः भारतीयराष्ट्रीयलोकदलस्य हरियाणा-इकाई-अध्यक्षस्य नफेसिंह-रथी-इत्यस्य एकस्य भागकार्यकर्तायाः च हत्यायाः अन्वेषणं सीबीआय-संस्थायाः कार्यभारं स्वीकृतम् इति अधिकारी अवदत्।

आक्रमणस्य समये रथी इत्यनेन सुरक्षायै नियुक्ताः त्रयः निजीबन्दूकधारकाः अपि चोटिताः आसन् यदा आक्रमणकारिणः पूर्वविधायकस्य एसयूवी-वाहने गोलीं प्रहारं कृतवन्तः।

केन्द्रीय अन्वेषणब्यूरो (सीबीआई) हरियाणासर्वकारस्य th अनुशंसया पुनः पञ्जीकरणं कृतवान् इति अधिकारिणः अवदन्, एजेन्सी प्रति केन्द्रेण २६ एप्रिल दिनाङ्के अधिसूचनाद्वारा मार्गितः इति च।

केन्द्रीयजाँच एजेन्सी स्वप्रकरणे भाजपा एमएल नरेशकौशिकः सहितं सप्त अभियुक्तानां नामकरणं कृतवती इति अधिकारिणः अवदन्।

अन्ये षट् अभियुक्ताः करम्बीररथी, रमेश रथी, सतीश रथी, गौरा रथी, राहुल, कमल च इति ते अवदन्।

ते अपि अवदन् यत् अस्मिन् प्रकरणे अभियुक्तानां विरुद्धं आपराधिकषड्यंत्रं, हत्या इत्यादीनां आईपीसी-खण्डानां अन्तर्गतं प्राथमिकी दाखिला अस्ति।

बहादुरगढस्य ६७ वर्षीयः विधायकः आईएनएलडी-कार्यकर्ता जयकिशनः च मृताः यदा अज्ञाताः आक्रमणकारिणः रथी इत्यस्य एसयूवी-वाहने २५ फरवरी दिनाङ्के गोलीकाण्डं कृतवन्तः ।रथी वा १९९६ तमे वर्षे २००५ तमे वर्षे च द्विवारं बहादुरगढतः निर्वाचितः।

लोकसभानिर्वाचनात् मासद्वयपूर्वं कृतस्य अस्य आक्रमणस्य विपक्षदलानां तीक्ष्णा आलोचना अभवत्, येषु भाजपाशासितराज्ये कानूनस्य, आर्डे-स्थितेः च विषये प्रश्नः कृतः।

एफआइआर-अनुसारं जीवितस्य चालकस्य राकेशस्य वक्तव्यस्य आधारेण श्वेतवर्णीयः कारः तेषां वाहनस्य अनुसरणं कुर्वन् आसीत् । राकेशः वेगेन दूरं गन्तुं प्रयत्नं कृतवान् बु बराही रेलमार्गस्य पारगमनं निरुद्धं भवति स्म इति कारणेन स्थगितव्यम् आसीत् ।

सहसा पञ्च आक्रमणकारिणः कारात् बहिः आगत्य सतीश, करम्बीर, रमेश, नरेश च सह तेषां वैरस्य पाठं पाठयन्ति इति उद्घोषयन्ति स्म तथा च तेषु गोलीपातं कृतवन्तः इति राकेशः स्वस्य शिकायतया अवदत्, यत् CBI इत्यस्य FIR इत्यस्य भागः अस्ति, th अधिकारिणः उक्तवान्‌।