कम्पाला (युगाण्डा), युगाण्डादेशस्य आफ्-स्पिनरः फ्रैङ्क् न्सुबुगा ४३ वर्षे आगामि-टी-२० विश्वकप-क्रीडायां क्रीडितुं पुरातनः क्रिकेट्-क्रीडकः भवितुम् अर्हति ।

सोमवासरे युगाण्डा-क्रिकेट्-सङ्घः जून-मासस्य २ दिनाङ्कात् अमेरिका-देशे आयोजितस्य th marquee-इवेण्ट्-इत्यस्य कृते १५ सदस्यीय-दलस्य घोषणां कृतवान्, यत् राष्ट्रस्य प्रथमवारं प्रतियोगितायाः मुख्य-परिक्रमे उपस्थितिः अस्ति

ब्रायन मसाबा पक्षस्य नेतृत्वं करिष्यति, रियाजाट् अली शाहः च हाय डिप्टी इति नामाङ्कितः अस्ति।

आफ्रिका-क्वालिफायर-क्रीडायां युगाण्डा-देशः नामिबिया-देशस्य पश्चात् क्षेत्रीय-अन्तिम-क्रीडायां द्वितीयस्थानं प्राप्य स्वस्य बर्थं मुद्रितवान् ।

ते अफगानिस्तानविरुद्धं जूनमासस्य ३ दिनाङ्के गुयानादेशे स्वस्य अभियानं प्रारभन्ते यतः तेषां समूहः ग इत्यत्र क्लबः कृतः, यस्मिन् न्यूजीलैण्ड्, पापुआ ने गिनी, मेजबान वेस्ट् इन्डीज च सन्ति।

युगाण्डा-दलः : ब्रायन मसाबा (c), रियाजात् अली शाह (vc), केनेथ् वाइस्वा, डाइनेस् नकरानी, ​​फ्रैंक न्सुबुगा, रोनाक पटेल, रोजर मुकासा, कोस्मास् क्येउटा, बिलाल हस्सुन् फ्रेड् अचेलम्, रॉबिन्सन ओबुया, सिमोन स्सेसाजी, हेनरी सेन्योन्डो, अल्पेश रामजानी an जुमा मियाजी ।

आरक्षितक्रीडकाः : रोनाल्ड् लुटाया, इनोसेन्ट् म्वेबाजे च ।