निफ्टी मिड्कैप् १०० सूचकाङ्कः १४७ अंकैः अथवा ०.२७ प्रतिशतं वर्धितः ५५,५७७ बिन्दुः अभवत् । परन्तु निफ्टी स्मॉलकैप् १०० सूचकाङ्कः १८ अंकाः अथवा ०.१० प्रतिशतं न्यूनीभूतः भूत्वा १८,२१७ यावत् अभवत् ।

क्षेत्रीयसूचकाङ्केषु एफएमसीजी, ऑटो, फिन् सेवा, उपभोगसूचकाङ्कः च सर्वोपरि लाभं प्राप्तवन्तः । पीएसयू-बैङ्कः, धातुः, मीडिया, स्वास्थ्यसेवासूचकाङ्कः च शीर्षस्थाने पश्चात्तापं कृतवन्तः ।

एम एण्ड एम, पावर ग्रिड्, सन फार्मा, नेस्ले, अल्ट्राटेक् सीमेण्ट्, आईसीआईसीआई बैंक्, एनटीपीसी च सर्वाधिकं लाभं प्राप्तवन्तः । इन्डस्इण्ड् बैंक्, टाटा स्टील्, एच् सी एल टेक्, रिलायन्स्, एक्सिसबैङ्क् च सर्वाधिकहारिणः अभवन् ।

एलकेपी सिक्योरिटीजस्य वरिष्ठः तकनीकी विश्लेषकः रूपक दे इत्यनेन उक्तं यत्, "निफ्टी प्रारम्भिकव्यापारेषु न्यूनतया स्खलितवती, परन्तु वृषभाः घण्टायाः चार्टे ५५ ईएमए इत्यस्य परितः रक्षणं कर्तुं समर्थाः अभवन् । प्रवृत्तिः अल्पकालीनस्य कृते सकारात्मकः एव तिष्ठति यावत् यावत् २३,३००, 2019 तः उपरि तिष्ठति। यत्र क्रय-अव-डुबकी-रणनीतिः व्यापारिणां अनुकूलतां कर्तुं शक्नोति।"

"उच्चतरभागे प्रतिरोधः २३,६०० मध्ये दृश्यते। २३,६०० तः उपरि निर्णायकं कदमः आह्वानलेखकान् स्वस्थानं विमोचयितुं प्रेरयितुं शक्नोति" इति सः अजोडत्।

व्यापारसत्रस्य आरम्भे एव विपण्यां क्षयः अभवत् । सेन्सेक्स्, निफ्टी च प्रायः अर्धप्रतिशतस्य प्रत्येकं पतनेन उद्घाटितौ ।