मुम्बई, रियल्टी फर्म अश्विन शेठ ग्रुप् इत्यनेन मंगलवासरे स्वव्यापारस्य विस्तारार्थं प्रायः ५,००० कोटिरूप्यकाणां निवेशस्य घोषणा कृता अस्ति तथा च आगामिषु १८-२४ मासेषु स्वस्य प्रथमं सार्वजनिकमुद्दं प्रारम्भं कृत्वा ३,००० कोटिरूप्यकाणि यावत् धनं संग्रहीतुं योजना अस्ति।

मुम्बई-नगरस्य कम्पनी अवदत् यत् गतवित्तवर्षे प्रायः १५०० कोटिरूप्यकाणां विक्रयबुकिंग् प्राप्तवती, यत् २०२२-२३ वित्तवर्षात् त्रिगुणं वर्धितम्।

कम्पनीयाः सीएमडी अश्विन् शेथः अत्र पत्रकारैः उक्तवान् यत्, वयं वर्तमान २०२४-२५ वित्तवर्षे अस्माकं विक्रयबुकिंग् दुगुणं कृत्वा ३००० कोटिरूप्यकाणि यावत् लक्ष्यं कुर्मः।

सः अवदत् यत् कम्पनी मुम्बई महानगरक्षेत्रे (एमएमआर) स्वस्य व्यापारविभागस्य विस्तारं कर्तुं योजनां करोति तथा च बेङ्गलूरु, दिल्ली-एनसीआर इत्यत्र आक्रमणं कुर्वती अस्ति।

हैदराबाद-चेन्नै-गोवा-नगरयोः प्रवेशाय अपि अन्वेषणं कुर्वन् अस्ति ।

शेठः अवदत् यत् आगामिषु १८-२४ मासेषु प्रारम्भिकसार्वजनिकप्रस्तावस्य (आईपीओ) आरम्भस्य योजना अस्ति इति उक्तवान्, सार्वजनिकमुद्दायाः माध्यमेन कम्पनी २,०००-३,००० कोटिरूप्यकाणि संग्रहीतुं इच्छति इति च अवदत्।

अश्विन शेठसमूहः गोदाम इत्यादिषु अन्येषु खण्डेषु अपि प्रवेशं करिष्यति।

"भारतस्य अचलसम्पत्बाजारः दीर्घकालं यावत् आर्थिकवृद्धेः प्रमुखः चालकः अस्ति, देशस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं योगदानं ददाति। यतः मुम्बई विलासिताबाजारस्य अग्रणीः अस्ति तथा च अचलसम्पत्-उद्योगः सकारात्मकगतिम् अनुभवति, अतः अस्माभिः निर्णयः कृतः यत् अस्माकं कृते एषः एव सम्यक् समयः अस्ति यत् अस्माकं कृते next level" इति शेठः अवदत्।

अश्विनशेठसमूहस्य मुख्यविक्रयविपणनपदाधिकारी भाविकभण्डारी अवदत् यत्, "अगामिषु ३-५ वर्षेषु वयं भूमिप्राप्त्यर्थं निर्माणव्ययस्य पूर्तये च ४५००-५००० कोटिरूप्यकाणां निवेशं करिष्यामः।

सः अवदत् यत् एमएमआरक्षेत्रे कम्पनी आक्रामकरूपेण विस्तारं कुर्वती अस्ति तथा च शीघ्रमेव काण्डिवली, बोरिवाली, सेवरी, जुहू, ७ रास्ता, मरीन् ड्राइव्, नेपियन सी रोड्, गोरेगांव, ठाणे, मुलुण्ड्, मजागांव इत्यत्र परियोजनानि प्रारभ्यते।

भण्डारी इत्यनेन उक्तं यत् कम्पनी व्यापारविस्तारार्थं नगरेषु भूमिं प्राप्नोति।

अधिग्रहणं भूस्वामिभिः सह प्रत्यक्षतया संयुक्तविकाससमझौतयोः (JDA) इत्येतयोः माध्यमेन भवति ।

सः अवदत् यत् कम्पनी आवासीय, वाणिज्यिक, टाउनशिप्, विला, खुदरा, मिश्रण-उपयोगः, फार्म-हाउस्, सहकार्यस्थानानि, द्वितीयगृहाणि, गोदामानि च इत्येतयोः मध्ये अपि स्वस्य उत्पादविभागस्य विस्तारं कुर्वती अस्ति।

१९८६ तमे वर्षे स्थापितेन अश्विन् शेठसमूहेन भारते दुबई-देशे च ८० तः अधिकाः विलासिताः परियोजनाः विकसिताः सन्ति ।

सम्प्रति ६५ लक्षं वर्गफीट् क्षेत्रं विकसितं भवति ।