अविका २०१३ तमे वर्षे तेलुगु-चलच्चित्रेण 'उय्याला जम्पाला' इत्यनेन चलच्चित्रस्य पदार्पणं कृतवती, ततः पूर्वं हिन्दीभाषायां तस्याः बृहत् विरामः '१९२०: हॉरर्स् आफ् द हार्ट्' इति भयानकचलच्चित्रेण आगतः

“बृहत्-लघु-पर्देषु कथाकथनस्य सौन्दर्यं अहं यथार्थतया प्रशंसयामि । मम कृते ‘बालिका वधु’ दूरदर्शने गहनयात्रा आसीत्, यत्र जटिलकथानां अन्वेषणस्य, तस्य शक्तिशालिनः सन्देशैः दर्शकानां हृदयं स्पृशितुं च सौभाग्यं प्राप्तवान्” इति अविका आईएएनएस-सञ्चारमाध्यमेन अवदत्

“'१९२०' इत्यनेन सह बृहत्पर्दे संक्रमणं अपि तथैव रोमाञ्चकं आसीत्, यतः अहं प्रेक्षकान् सम्पूर्णतया नूतनरीत्या आकर्षयन्, रोमाञ्चैः, षड्यंत्रैः च परिपूर्णे सिनेमाजगति निमग्नः अभवम्” इति

अविका इत्यनेन अपि उक्तं यत् एतेषां अनुभवानां कारणात् तस्याः अभिनेत्रीरूपेण आकारः अभवत्, येषां विविधमञ्चानां माध्यमेन कथाः कथयितुं शक्यन्ते तेषां प्रशंसा अपि गभीरा अभवत्

रोहितशेट्टी इत्यनेन आयोजितस्य २०१९ तमे वर्षे स्टन्ट्-आधारितस्य रियलिटी शो 'फीयर फैक्टर्: खट्रोन् के खिलाडी ९' इत्यस्मिन् लघुपर्दे अन्तिमे समये एषा अभिनेत्री दृष्टा आसीत् ।

अतः, किं कारणं सा लघुपटलात् एकं पदं पश्चात् गन्तुं प्रवृत्ता?

“दूरदर्शनं मम कृते अविश्वसनीययात्रा अभवत्, अविस्मरणीयानुभवैः, दर्शकानां असीमप्रेमेण च परिपूर्णम् । परन्तु एकः कलाकारः इति नाम्ना मम सहजः इच्छा अस्ति यत् अहं कथाकथनस्य विभिन्नक्षेत्राणि अन्वेष्टुं, सृजनात्मकरूपेण च आत्मनः आव्हानं करोमि” इति सा IANS इत्यस्मै अवदत् ।

२००९ तमे वर्षे ‘बालिका वधु’ इत्यस्मिन् कार्ये राजीवगान्धीपुरस्कारं प्राप्तवती अविका अवदत् यत् दूरदर्शनेन यद्यपि तस्याः विकासस्य, सम्पर्कस्य च अनन्ताः अवसराः प्रदत्ताः, तथापि सा सिनेमायाः गतिशीलं विविधं च परिदृश्यं अन्वेष्टुं आकृष्टा इति अनुभवति।

“नवीनपात्रेषु, आख्यानेषु, सिनेमानुभवेषु च गहनतां प्राप्तुं अहं उत्साहितः अस्मि, मम विश्वासः अस्ति यत् एतत् परिवर्तनं न केवलं मम क्षितिजं विस्तृतं करिष्यति अपितु प्रेक्षकैः सह नूतनतया सार्थकरूपेण च सम्पर्कं कर्तुं शक्नोति। अहं ‘कदापि कदापि न वदतु’ इति विश्वसामि किन्तु अधुना मम ध्यानं चलच्चित्रेषु भवितुं वर्तते” इति २६ वर्षीयः अभिनेत्री अवदत् ।

२०२३ तमे वर्षे अविका एकस्मिन् पोड्कास्ट्-मध्ये 'ससुराल् सिमार का' इति शो इत्यस्मिन् स्वस्य कार्यस्य विषये चर्चां कृतवती, यत्र सा साझां कृतवती यत् सा विचित्रकार्यं कृतवती , पुनः पुनरुत्थानं प्राप्तुं बहुवारं, त्रीणि चतुर्वारं यावत् विवाहं कृत्वा अपि भूतं विरुद्धं गन्तुं सल्लाहं दत्तवती विधि।

किं अविका सहमतः यत् लघुपर्दे सामग्री अद्यत्वे अपि प्रतिगामी अस्ति?

“दूरदर्शनं कस्यापि माध्यमस्य इव पारम्परिकात् प्रगतिशीलकथापर्यन्तं सामग्रीवर्णक्रमं प्रतिबिम्बयति । यद्यपि लघुपटले अद्यापि प्रतिगामीसामग्रीणां उदाहरणानि भवितुम् अर्हन्ति तथापि अधिकसमावेशीं विचारोत्प्रेरकं च कथाकथनं प्रति याः प्रगतिः कृताः इति स्वीकारः महत्त्वपूर्णः अस्ति” इति सा अवदत्।

अविका इत्यनेन अपि उक्तं यत् 'बालिका वधु' इत्यादिभिः कार्यक्रमैः सामाजिकविषयेषु सार्थकविमर्शानां मार्गः प्रशस्तः, येन दूरदर्शनस्य सकारात्मकपरिवर्तनानां स्फुरणं कर्तुं शक्तिः प्रदर्शिता अस्ति।

“तत्सह, ओटीटी-मञ्चानां उदयेन निर्मातृभ्यः अपरम्परागत-कथानां अन्वेषणाय, सीमां च धक्कायितुं नूतनं स्वतन्त्रता प्रदत्ता, येन वैश्विकरूपेण प्रेक्षकैः सह प्रतिध्वनित-सामग्रीणां विविध-सङ्ग्रहः निर्मितः” इति सा अवदत्

उभयोः माध्यमयोः स्वशक्तयः सन्ति इति वदन् अविका अवदत् यत्, "मम विश्वासः अस्ति यत् प्रत्येकस्य सकारात्मकतां उत्सवं कृत्वा वयं कथाकथनस्य गुणवत्तां प्रभावं च सर्वेषु रूपेषु निरन्तरं उन्नतुं शक्नुमः" इति।