मुम्बई (महाराष्ट्र) [भारत], मेगास्टार अमिताभ बच्चनः स्वस्य पंथशास्त्रीयचलच्चित्रस्य 'सरकारस्य' १९ वर्षाणि पूर्णानि पुत्रेण अभिषेकबच्चनेन सह कार्यं कृत्वा स्मरणं करोति।

बिग बी ट्विट्टर् मध्ये गत्वा अभिषेकबच्चनस्य प्रशंसकक्लबस्य 'सरकरस्य' १९ वर्षाणि पूर्णानि इति ट्वीट् पुनः साझां कृतवान्।

ट्वीट्-पार्श्वे सः लिखितवान् यत्, "अभिषेकस्य निर्माणकाले अस्माकं किं समयः आसीत्.. तस्मिन् च काश्चन कथाः अद्यापि वयं साझां कुर्मः... परन्तु तस्य निष्पादने सन्दर्भे च तेजः.. अतः रामुः।

तस्मिन् पोस्ट् मध्ये चलच्चित्रस्य पितृपुत्रस्य केचन क्षणाः दृश्यन्ते।

https://x.com/SrBachchan/status/1808091914287341616

अमिताभबच्चन, अभिषेक बच्चन, काय के मेनन्, कैटरीना कैफ च अभिनीतस्य 'सरकर' इत्यस्य १९ वर्षाणि जुलैमासस्य प्रथमे दिने अभवत् ।

इदानीं बिग् बी इमॉर्टल् 'अश्वत्थामा' इति अभिनयस्य कृते व्यापकं प्रेम, प्रशंसा च आकर्षयति।

'कलकी २८९८ ई.' इत्यत्र बम्परस्य उद्घाटनं दृष्टम् ।

निर्मातृणां मते अस्य चलच्चित्रस्य उद्घाटनदिने सर्वासु भाषासु बक्स् आफिस इत्यत्र विश्वव्यापीरूपेण १९१.५ कोटिरूप्यकाणां सकलं प्राप्तम् ।

नाग अश्विन इत्यनेन निर्देशितः अयं प्रलयोत्तरकालीनः चलच्चित्रः हिन्दुशास्त्रेभ्यः प्रेरितः अस्ति, यस्य चलच्चित्रं २८९८ ई. तमे वर्षे निर्मितम् अस्ति ।

दीपिका पादुकोणः, कमलहासनः, प्रभासः, दिशा पटानी च अस्य चलच्चित्रस्य भागाः सन्ति ।एतत् चलच्चित्रं भविष्ये स्थापितं पौराणिककथाप्रेरितं विज्ञानकथा-विलासम् अस्ति। २७ जून दिनाङ्के चलच्चित्रस्य प्रदर्शनात् पूर्वं निर्मातारः मुम्बईनगरे भव्यं आयोजनं कृतवन्तः ।

आयोजनस्य समये बिग् बी इत्यनेन चलच्चित्रे स्वस्य कार्यानुभवः, पटकथां श्रुत्वा सः कथं भवति इति च साझां कृतवान् । एतादृशं महान् अवधारणाम् आगत्य नाग अश्विन् इति चलच्चित्रस्य निर्देशकस्य अपि सः प्रशंसाम् अकरोत् ।

सः अवदत्, "नागी आगत्य कल्की २८९८ ई. इत्यस्य विचारं व्याख्यातवान्। तस्य गमनानन्तरं मया चिन्तितम्, किं नरकं नागी पिबति? एतादृशं किमपि चिन्तयितुं सर्वथा आक्रोशजनकम् अस्ति। अधुना एव भवता दृष्टाः केचन दृश्याः सन्ति अविश्वसनीयम्।

"नाग अश्विनः किमपि चिन्तितवान्, वस्तुतः सः सर्वाणि सामग्रीनि प्रभावाणि च स्वस्य दृष्ट्या सह सङ्गतिं प्राप्तवान्। कल्की २८९८एडी इत्यस्य कृते कार्यं कुर्वन् अद्भुतः अनुभवः अभवत् यत् अहं कदापि न विस्मरामि" इति बिग् बी अजोडत्।

अभिनेता विजय देवराकोण्डा, दुल्केर सलमान, मृनाल ठाकुर च अस्मिन् चलच्चित्रे कैमियो अस्ति ।

अपरपक्षे अभिषेकः शूजित् सिरकारस्य चलच्चित्रस्य शीर्षकं कुर्वन् दृश्यते। नवम्बर् १५ दिनाङ्के प्रदर्शितं भविष्यति।

अस्मिन् वर्षे मार्चमासे मुम्बईनगरे प्राइम विडियो इत्यस्य कार्यक्रमे आधिकारिकतया एतस्य परियोजनायाः आरम्भः अभवत् ।

अभिषेकः शूजितः च चलच्चित्रस्य शीर्षकं न प्रकटितवन्तौ, तथापि एतयोः द्वयोः आश्वासनं दत्तं यत् एषा परियोजना प्रेक्षकाणां मुखयोः स्मितं आनयिष्यति।"अहं साधारणजीवनस्य विषये चलच्चित्रं निर्माय तान् साधारणपात्रान् असाधारणान् कर्तुं प्रयतन्ते। एतत् चलच्चित्रं भवन्तं स्मितं करिष्यति तथा च भवन्तं उष्णतां जनयिष्यति" इति शूजित् आयोजने अवदत्।

परियोजनायाः आधिकारिकसारांशः पठितवान् यत्, "कदाचित् जीवनं अस्मान् द्वितीयं अवसरं ददाति,' तथा च 'द अमेरिकन् ड्रीम' इत्यस्य अनुसरणार्थं अमेरिकादेशे निवसन् अर्जुनस्य कृते एषः अवसरः अस्ति यत् सः स्वस्य सह साझां कृत्वा बहुमूल्यं बन्धनं पुनः आविष्कृत्य आलिंगयितुं शक्नोति daughter."इदं अग्रे पठितम्, "शूजित् सिरकारः जीवनस्य क्षणिकक्षणानां यथार्थमूल्यं आविष्कर्तुं, शिक्षमाणस्य पितुः पुत्री च विषये अस्याः कथायाः माध्यमेन मनोरञ्जककथायाः माध्यमेन आन्तरिकरूपेण भावुकयात्राम् शिल्पं करोति cherish each one."जॉनी लीवर, अहिल्या बमरू, जयन्तकृप्लानी च अस्य चलच्चित्रस्य भागाः सन्ति।

अभिषेकः प्रसिद्धे 'हाउसफुल्'-मताधिकारे अपि पुनः आगतः अस्ति । सः पञ्चमे भागे अक्षयकुमारेन, रितेशदेशमुखेन च सह स्क्रीनस्पेस् साझां कुर्वन् दृश्यते।