बदौन (उत्तरप्रदेश) [भारत], मेगास्टार अमिताभबच्चनस्य अनुकरणाय प्रसिद्धः अभिनेता फिरोजखानः अधुना नास्ति। फिरोज् इत्यस्य हृदयघातेन मे २३ दिनाङ्के मृतः । सः ५० वर्षीयः आसीत् । तस्य निधनस्य शोकं कुर्वन् तस्य मित्रं निखिल खुराना एएनआई इत्यस्मै अवदत् यत्, "'जीजा जी छत् पर है' इत्यस्मिन् वयं मिलित्वा कार्यं कृतवन्तः, अस्माकं भ्रातृसम्बन्धः आसीत्। अहं बहु स्तब्धः अस्मि।"
फिरोजः मुख्यतया अमिताभस्य अनुकरणाय प्रसिद्धः आसीत् किन्तु सः 'भाभी जी गृह पर हैं' इति टीवी-प्रदर्शनेन प्रसिद्धिं प्राप्तवान् । सः 'डुप्लिकेट शोले', 'जीजा जी छत् पर हैं' इत्यादिषु परियोजनासु अपि अभिनयं कृतवान् स्वस्य प्रियस्मृतौ फिरोजस्य पुत्रः फैजः स्वपितुः उपलब्धीनां स्मरणं करोति


"मम पिता १९९५ तमे वर्षे मुम्बईनगरं गतः। सः परिश्रमं कृत्वा एतावता परियोजनासु भूमिकाः प्राप्तवान्। सः तमिल-तेलुगु-चलच्चित्रेषु अपि कार्यं कृतवान्" इति शोकग्रस्तः पुत्रः साझां कृतवान्। फिरोजः अदनान् सामी इत्यस्य सुपरहिट् गीतं 'थोड् सी Also acted in Tu Lift Kara De' इति गीतं गायितवान् । सोशल मीडिया उपयोक्तारः अपि तस्य निधनस्य विषये दुःखं प्रकटितवन्तः।