मुम्बई, स्टारशुल्केन चलच्चित्रस्य भारं न दत्त्वा तस्य अस्तित्वस्य निर्णयः कर्तुं शक्यते, तस्य निर्माणे प्रवृत्तानां च इति अभिनेता-निर्माता रितेशदेशमुखः वदति, यदा सः स्वस्य बैनर-समर्थित-प्रकल्पे स्वयमेव कास्ट् करोति तदा सः एकं अपि पैसां न गृह्णाति इति बोधयति।

"पिल्" इत्यनेन श्रृङ्खलायां पदार्पणं कर्तुं निश्चितः देशमुखः मुम्बई-चलच्चित्र-कम्पनी-अन्तर्गतं २०१३ तमे वर्षे मराठी-चलच्चित्रेण “बालक-पालक”-इत्यनेन चलच्चित्रनिर्माणे उद्यमं कृतवान् । पश्चात् सः “लै भरी” (२०१४) तथा “वेद” (२०२२) इति चलच्चित्रेषु अभिनयम् अकरोत्, एतयोः मराठी-उपाधियोः निर्माणं तस्य अस्तबलेन कृतम् ।

वर्धमानस्य ताराशुल्कस्य, ओवरहेड्-व्ययस्य च विषये प्रचलति वादविवादस्य विषये टिप्पणीं कर्तुं पृष्टः अभिनेता-निर्माता अवदत् : "अहं निर्माता अस्मि यः मां कास्ट् करोति अहं च स्वयमेव न ददामि, अतः अहं कुशलः अस्मि... अहं केवलं तत् अनुभवामि महत्त्वपूर्णं यत् भवन्तः कस्यापि चलच्चित्रस्य अभिनेतुः शुल्केन भारं न ददति यतोहि चलच्चित्रस्य जीवितस्य आवश्यकता वर्तते तथा च यदि चलच्चित्रं जीवति तर्हि सर्वे जीविष्यन्ति।

निर्देशकस्य राजकुमारगुप्तस्य नेतृत्वे “गोली” चिकित्साधिकारिणां, श्वसनकर्तानां च चक्षुषा औषधनिर्माणस्य औषधजगतः अन्धकारमयवास्तविकतां प्रदर्शयति।

Ronnie Screwvala इत्यनेन स्वस्य बैनर RSVP Movies इत्यस्य अन्तर्गतं निर्मितं श्रृङ्खला 12 जुलाईतः JioCinema Premium इत्यत्र स्ट्रीमिंग् आरभ्यते।

“आमीर”, “रेड्” इत्यादिभिः चलच्चित्रैः प्रसिद्धः गुप्तः अवदत् यत् निर्माणस्य समग्रव्ययः "अवरोहणीयः" इति ।

"धनं सम्यक् स्थाने व्ययितव्यम्। तत् उक्त्वा स्टूडियोतः वा निर्मातुः पक्षतः अपि पारदर्शिता आवश्यकी। बहुवारं यत् भवति तत् जनाः कस्यचित् मॉडलस्य सदस्यतां ग्रहीतुं न इच्छन्ति यतोहि ते तत् मन्यन्ते पारदर्शिता नास्ति।

"एकः उद्योगः इति नाम्ना अस्माभिः सर्वैः अन्यस्तरं गन्तुं एकत्र आगन्तुं आवश्यकम्। अस्माभिः एतादृशेन बजटेन चलच्चित्रं निर्मातव्यं यत् सर्वेषां कृते कार्यं करोति" इति निर्देशकः अवदत्।

“स्वेड्स्”, “ए वेडनडे”, “उदान”, “उरी: द सर्जिकल स्ट्राइक” इत्यादीनां चलच्चित्रेषु समर्थनार्थं प्रसिद्धः स्क्रूवाला उक्तवान् यत् सः उज्ज्वलपक्षे द्रष्टुं चयनं करोति।

"अहं किमपि न असहमतः यत् सर्वे वदन्ति यतोहि यदा भवान् भिन्नानि वस्तूनि पश्यितुं प्रयतते यत् वास्तवतः उद्योगं अग्रिमस्तरं प्रति नेति, अहं मन्ये वयं तस्मिन् cusp मध्ये स्मः। अतः, अहं न पश्यामि अर्धशून्ये चषके अहं अर्धपूर्णं चषकं पश्यामि तत्र बहु ​​किमपि यत् अस्माभिः पारं कर्तव्यम्।

"(किन्तु) भवान् एकं कारकं ग्रहीतुं न शक्नोति यतोहि उत्पादनस्य व्ययस्य विषये बहु किमपि घटितम्... गतचतुर्वर्षेषु बहु अधिकं उत्पादनं जातम् अस्ति तथा च बहु अधिकं वस्तूनि हरितप्रकाशं प्राप्तवन्तः। एतत् पारिस्थितिकीतन्त्रम् अस्ति। यदा भवन्तः पुनः समग्रपारिस्थितिकीतन्त्रं अग्रिमस्तरं यावत् नेतुम्, भवतः सदैव काश्चन विसंगतयः भविष्यन्ति" इति सः अजोडत् ।

उत्तरभारते स्थापिते "गोली" इति चलच्चित्रे देशमुखः डॉ. प्रकाशचौहान इति चिकित्सापदाधिकारिणः भूमिकां निर्वहति ।

अभिनेता अवदत् यत् सः पात्रस्य त्वचायां प्रवेशार्थं बोलीप्रशिक्षकेन सह निकटतया कार्यं कृतवान्।

"राजसरः मां कथं भवितुम् इच्छति इति दृष्ट्या अतीव स्पष्टः आसीत्। मम प्रथमः उपायः आसीत् यत् 'किं मम दाढ्यं भवितुम् अर्हति?' दाढिः।'

"वास्तवतः तस्य एकः विशेषः बोली आसीत्। अतः, मम प्रतिदिनं सेट् मध्ये एकः बोलीप्रशिक्षकः आसीत्। अहं मम पङ्क्तयः अभ्यासं करोमि स्म यत् डिक्शन् सम्यक् प्राप्तुं शक्नोमि। अहं बहु प्रसन्नः अस्मि यत् ते, निर्मातारूपेण, निर्देशकरूपेण, प्रदत्तवन्तः मां सर्वं यत् मम अभिनेतारूपेण स्वस्य उत्तमं साहाय्यं करिष्यति” इति सः अवदत्।

"पिल्" इत्यत्र पवन मल्होत्रा ​​अपि महत्त्वपूर्णा भूमिकायां दृश्यते ।