प्रधानमन्त्रिणः एकस्य भाषणस्य दृढं अपवादं स्वीकृत्य यस्मिन् सः अवदत् यत् पुरीजगन्नाथमन्दिरस्य कोषस्य कुञ्जिकाः तमिलनाडुदेशे सन्ति, मुख्यमन्त्री अवदत् यत् पीएम इत्यस्य वक्तव्यं भगवतः जगन्नाथस्य कोटिशो विश्वासिनां अपमानं विहाय आक्षेपार्हं जातम् तमिलनाडुजनानाम् कृते wh ओडिशानगरस्य जनानां सह सौहार्दपूर्णसम्बन्धं निर्वाहयन्ति।

"किं प्रधानमन्त्री मोदी तमिलनाडु-जनानाम् उपरि पुरी-भगवतः जगन्नाथस्य th कोषात् चोरीं कर्तुं आरोपयितुं शक्नोति? तमिलनाड-जनानाम् अवैधः इति वक्तुं तमिलनाडु-जनानाम् अपमानस्य परिमाणं न भविष्यति वा? पी तमिलनाडुनगरस्य जनाः ?" स्टालिन्, यः als DMK प्रमुखः अस्ति, सः एकस्मिन् वक्तव्ये अवदत्।

प्रधानमन्त्रिणं प्रहारं कुर्वन् सः अवदत् यत् - "यः प्रधानमन्त्री तमिलभाषायाः महिमामण्डनं करोति, तमिलनाडुषु स्थित्वा तमिलानाम् बौद्धिकक्षमतायाः प्रशंसाम् करोति, सः प्रचारं कुर्वन् 'चोरः' 'द्वेष-प्रवर्तकाः' इति समानान् जनान् प्रक्षेपयति उत्तरप्रदेशे, राजस्थाने, मध्यप्रदेशे, ओडिशायां च।"

"जनाः तस्य द्विगुणं मानकं अवगमिष्यन्ति, प्रधानमन्त्रिणा मतदानार्थं तमिलनाडु-तमिलयोः अपमानं कर्तुं स्टो अवश्यं भवति।"

स्टालिनः पीएम मोदी इत्यस्य उपरि अपि आरोपं कृतवान् यत् सः "आदर्शस्य स्थाने स्वस्य द्वेषभाषणानां माध्यमेन राज्यानां तेषां जनानां च मध्ये वैरं प्रवर्तयति तथा च स्वसर्वकारस्य उपलब्धीनां दलस्य विचारधारा च प्रकाशयति तथा च राजनीतिशिष्टाचारस्य उल्लङ्घनं विना अभियानेषु विपक्षस्य विरुद्धं रचनात्मकसमालोचनां समतलयति" इति

प्रधानमन्त्रिणः भाषणानि देशस्य कृते शुभसूचकाः न भवन्ति इति सः प्रतिपादितवान् ।