नवीदिल्ली, न्यायिकपदाधिकारिभ्यः बकायापेंशनस्य अन्येषां सेवानिवृत्तिलाभानां च भुक्तिविषये द्वितीयराष्ट्रीयन्यायिकवेतनआयोगस्य अनुशंसानाम् अनुपालनस्य कारणेन गुरुवासरे सर्वोच्चन्यायालयेन अनेकराज्यानां वित्तसचिवानां च आह्वानं कृतम्।

एसएनजेपीसी इत्यस्य अनुशंसानाम् अनुपालनं न कृत्वा प्रबलं नाराजगीं प्रकटयन् मुख्यन्यायाधीशः डी वाई चन्द्रचूडः न्यायाधीशः जे बी परदीवाला, मनोजमिश्रः च इति पीठिका अवदत् यत्, "अधुना अनुपालनं कथं निष्कासयितव्यम् इति वयं जानीमः। यदि केवलं वदामः यत् मुख्यसचिवः उपस्थितः भविष्यति यदि... शपथपत्रं न दाखिलं भवति तदा न दाखिलं भविष्यति।

"वयं तान् जेलं न प्रेषयामः किन्तु ते अत्र भवन्तु ततः शपथपत्रं प्रस्तूयन्ते। ते इदानीं व्यक्तिगतरूपेण उपस्थिताः भवेयुः" इति पीठिका अवदत्।

यद्यपि राज्येभ्यः सप्त अवसराः प्रदत्ताः सन्ति तथापि पूर्णानुपालनं प्रभावितं न जातम् इति भासते, अनेकानि राज्यानि च डिफॉल्ट् सन्ति इति तया उक्तम्।

"मुख्यः वित्तसचिवः च व्यक्तिगतरूपेण उपस्थिताः भवेयुः। अनुपालनं न कृत्वा न्यायालयः अवमाननाम् आरभ्य बाध्यः भविष्यति" इति तत्र उक्तम्।

सुनवायीकाले यत् विवरणं प्रकटितम् तदनुसारं न्यायालयेन ज्ञातं यत् आन्ध्रप्रदेशः, पश्चिमबङ्गः, छत्तीसगढः, दिल्ली, असम, अरुणाचलप्रदेशः, नागालैण्डः, मिजोरमः, जम्मू-कश्मीरः, झारखण्डः, हिमाचलप्रदेशः, केरलः, मेघालयः, मध्यप्रदेशः, तमिलः नाडु, मणिपुर, ओडिशा, राजस्थान, पंजाब, हरियाणा, सिक्किम, त्रिपुरा च अनानुपालनशीलाः राज्याः, केंद्र शासित प्रदेशाः च आसन् ।

एतेषां राज्यानां शीर्षद्वयं नौकरशाहं २३ अगस्तदिनाङ्के व्यक्तिगतरूपेण तस्य समक्षं उपस्थितौ भवेयुः इति खण्डपीठेन निर्देशः दत्तः।

विस्तृतः क्रमः प्रतीक्षितः अस्ति।

अधिकं विस्तारं न दास्यति इति पीठिका स्पष्टं कृतवती।

तया निवेदनानां संज्ञानं गृहीत्वा वकिल के परमेश्वरेण प्रदत्तं टिप्पणं परीक्ष्य आदेशाः पारिताः यः न्यायालयस्य सहायतां कुर्वन् अस्ति amicus curiae (न्यायालयस्य मित्रम्)।

प्रारम्भे सः राज्यैः भत्तेषु स्रोते करस्य कटौती अपि उल्लेखितवान् यत् वर्तमानस्य सेवानिवृत्तानां च न्यायिकपदाधिकारिणां देयम् अस्ति।

"यत्र यत्र आयकरकानूनस्य अन्तर्गतं भत्तेषु टीडीएस (स्रोततः कटौतीकरः) कटौतीतः छूटाः उपलभ्यन्ते, तत्र राज्यसर्वकाराः सुनिश्चितं करिष्यन्ति यत् कोऽपि कटौती न भवति। यत्र यत्र टीडीएस गलत्रूपेण कटौती भवति, तत्र न्यायिकपदाधिकारिभ्यः राशिः प्रत्यागच्छति, " पीठिका अवदत् ।

पीठिका विभिन्नराज्यैः एसएनजेपीसी-अनुपालनविषये निवेदनानि श्रुतवती।

न्यायिकपदाधिकारिभ्यः बकायाः ​​अन्यलाभानां च भुक्तिविषये अनुशंसानाम् अनुपालने कथितविलम्बस्य विषये एकवर्षस्य अपि समयं याचमानानां पश्चिमबङ्गस्य, असम, आन्ध्रप्रदेशस्य, दिल्ली, हिमाचलप्रदेशस्य, केरलस्य च इत्यादीनां राज्यानां प्रस्तुतीकरणं अङ्गीकृतम्।

खण्डपीठेन डिफॉल्ट् राज्येभ्यः निर्देशः दत्तः यत् ते स्वमुख्यसचिवान् वित्तसचिवान् च २३ अगस्तदिनाङ्के व्यक्तिगतरूपेण उपस्थिताः भवेयुः इति अपि च २० अगस्तपर्यन्तं अनुपालनस्य सूचनां ददतु।

राज्ये विशालजलप्रलयस्य स्थितिः अस्ति इति कारणतः आदेशः स्थगितः भवेत् इति असमस्य तीव्रप्रस्तुतिं अङ्गीकृतवती।

केन्द्रस्य अनुमोदनं प्रतीक्षते इति देहल्याः निवेदनं अपि पीठिका न अनुमन्यते स्म ।

"तस्य विषये अस्माकं चिन्ता नास्ति। भवान् केन्द्रेण सह तस्य समाधानं करोति" इति सीजेआइ अवदत्।

१० जनवरी दिनाङ्के शीर्षन्यायालयेन स्वस्य निर्णये देशे सर्वत्र न्यायिकपदाधिकारिणां सेवास्थितौ एकरूपतां स्थापयितुं आवश्यकता अस्ति इति उक्तम् आसीत्।

एसएनजेपीसी-अनुसारं न्यायिकपदाधिकारिणां वेतन-पेंशन-आदि-निवृत्ति-लाभानां विषये आदेशानां कार्यान्वयनस्य निरीक्षणार्थं प्रत्येकस्मिन् उच्चन्यायालये द्वि-न्यायाधीश-समित्याः गठनस्य निर्देशः दत्तः आसीत्

शीर्षन्यायालयेन उक्तं यत् यद्यपि अन्यसेवासु अधिकारिणः २०१६ तमस्य वर्षस्य जनवरीमासे १ दिनाङ्कपर्यन्तं स्वसेवाशर्तानाम् पुनरीक्षणस्य लाभं गृहीतवन्तः तथापि न्यायिकपदाधिकारिणां विषये एतादृशाः विषयाः अद्यापि अन्तिमपक्षस्य प्रतीक्षां कुर्वन्ति निर्णयः अष्टवर्षेभ्यः अनन्तरं।

तत्र उक्तं यत् न्यायाधीशाः सेवानिवृत्ताः सन्ति, येषां परिवारपेंशनधारकाः अपि निधनं प्राप्तवन्तः तेषां समाधानं प्रतीक्षन्ते।

एसएनजेपीसी अनुशंसाः वेतनसंरचना, पेन्शनं तथा परिवारपेंशनं भत्तां च समाविष्टं कुर्वन्ति, तदतिरिक्तं जिलान्यायपालिकायाः ​​सेवास्थितीनां विषयाणां निर्धारणाय स्थायीतन्त्रस्य स्थापनायाः विषयस्य निवारणं कुर्वन्ति।