शनिवासरे अनुपमः आटोरिक्शायां उपविष्टस्य कथाः इन्स्टाग्रामे साझां कृतवान्।

अभिनेता सेल्फी मोड् प्रति गन्तुं पूर्वं वर्षायुक्तं परिवेशं दर्शयित्वा आरभते ।

अनुपमः आकस्मिकवस्त्रधारी ततः गायितुं आरभते- “बारीश, बारिश।”

कार्यमोर्चे अनुपमः स्वस्य आगामिप्रकल्पेन 'तन्वी द ग्रेट्' इत्यनेन दशकद्वयानन्तरं चलच्चित्रनिर्देशने पुनः आगन्तुं सर्वं सज्जः अस्ति । तस्य अन्तिमः निर्देशकः 'ॐ जय जगदीश' इति आसीत्, यत् २००२ तमे वर्षे प्रदर्शितम् ।

मार्चमासे ६९ तमे जन्मदिने पुरस्कारविजेता तारा 'तन्वी द ग्रेट्' इत्यनेन निर्देशकस्य कुर्सीयां पुनरागमनस्य घोषणां कृतवान् । आस्कर-विजेता सङ्गीतनिर्देशकः एम.

स्वस्य जन्मदिने अनुपमः अस्य चलच्चित्रस्य वर्णनं कृतवान् यत् “रागस्य, साहसस्य, निर्दोषतायाः च सङ्गीतकथा” इति ।

चलच्चित्रस्य घोषणां कृत्वा अनुपमः प्रकाशितवान् यत् परियोजनायाः अनेकाः प्रसिद्धाः नामानि संलग्नाः सन्ति ।

जापानी डीओपी केइको नकहारा, गीतकारः कौसर मुनीरः च 'इशकजादे', 'एक था टाइगर', 'बजरंगी भैजान्', 'रॉकेट् बॉयस्' इत्यादिषु चलच्चित्रेषु कार्यं कृत्वा प्रसिद्धौ, स्ट्रीमिंग्-श्रृङ्खला 'रॉकेट बॉयस्' च जहाजे आगताः सन्ति

राष्ट्रीयपुरस्कारविजेता नृत्यनिर्देशकः कृति महेशः, 'जवान'-एक्शननिर्देशकः सुनीलरोड्रिग्जः च अनुपमखेरस्य 'तनवी-द ग्रेट्'-दलस्य भागाः सन्ति । कलाकारानां विषये विवरणानि अद्यापि वेष्टितानि सन्ति । 'तनवी द ग्रेट्' इत्यस्य निर्माणं अनुपम खेर स्टूडियो इत्यनेन कृतम् अस्ति ।