वी.एम.पी.एल

नवीदिल्ली [भारत], जुलाई ३ : भारते म्यूचुअल् फण्ड् इत्यस्मिन् निवेशः अत्यन्तं लोकप्रियः अभवत्, मे २०२४ पर्यन्तं म्यूचुअल् फण्ड् इत्यस्य सम्पत्तिः ६० खरबरूप्यकाणां विलक्षणस्य समीपे अस्ति ।वित्तवर्षे २४ तमे वर्षे घरेलु म्यूचुअल् फण्ड् सम्पत्तिः ३४ प्रतिशतं वर्धिता, यत् सर्वाधिकं बृहत् अस्ति सप्तवर्षेषु वृद्धिः । एषः उछालः भारतीयनिवेशकानां मध्ये म्यूचुअल् फण्ड् इत्यस्य लाभानां विषये वर्धमानं जागरूकताम् इति सूचयति। तथापि अधिकतमं प्रतिफलं प्राप्तुं भवद्भिः स्वस्य म्युचुअल् फण्ड् इत्यस्य चयनं बुद्धिपूर्वकं करणीयम् ।

अद्यत्वे अनेके म्युचुअल् फण्ड् विकल्पाः सन्ति । परन्तु कः भवतः प्रतिफलं अधिकतमं कर्तुं शक्नोति ? निवेशलक्ष्याणां कृते योग्यं म्युचुअल् फण्ड् चिन्वन् के के आवश्यकाः कारकाः विचारणीयाः सन्ति? अत्र मुख्यविचाराः सन्ति ।स्वस्य निवेशस्य लक्ष्याणि परिभाषयन्तु

निवेशलक्ष्याणि स्पष्टतया परिभाष्य आरभत। एतेषु कस्मिंश्चित् अन्येषु विशिष्टलक्ष्येषु वा निवेशं करोति वा इति स्वयमेव पृच्छन्तु:

1. अल्पकालीनलाभः (भवतः 1 वर्षात् न्यूनतरसमये लाभं अर्जयितुं लक्ष्यं भवति),2. दीर्घकालीनधनसञ्चयः (भवन्तः 1 वर्षात् अधिकं निवेशं कृत्वा दीर्घकालं यावत् स्वधनस्य महत्त्वपूर्णवृद्धौ ध्यानं ददति)

3. सेवानिवृत्तिः

4. बालशिक्षा इत्यादि।पूंजीमूल्याङ्कनं, नियमितं आयं, तरलता च इत्यादीनां विविधलक्ष्याणां पूर्तये विनिर्मिताः भिन्नाः प्रकाराः म्युचुअल् फण्ड् योजनाः सन्ति ।

यदि भवतः मनसि अल्पकालिकं लक्ष्यं भवति तर्हि अल्ट्रा-लघु अवधिनिधिः, अल्पकालीननिधिः, अथवा रात्रौ निधिः इत्यादयः ऋणनिधिः उपयुक्ताः भवितुम् अर्हन्ति । एतेषां निधिनां परिपक्वताकालः अल्पः भवति, सामान्यतया रात्रौ यावत् कतिपयदिनानि यावत् । ऋणनिधिः व्याज-उपार्जनरूपेण स्थिरं प्रतिफलं ददाति तथा च भवतः धनस्य शीघ्रं प्रवेशं प्राप्तुं शक्नोति ।

दीर्घकालीनलक्ष्याणां कृते भवान् स्वस्य पोर्टफोलियो मध्ये इक्विटी-संकरनिधियोः संयोजनं विकल्पयितुं शक्नोति । इक्विटी अल्पकालीनरूपेण अस्थिरतां प्राप्नोति । दीर्घकालं यावत् इक्विटीषु निवेशं कृत्वा बृहत्तरं लाभं दातुं शक्नोति।भवतः लक्ष्याणि अपि भवितुम् अर्हन्ति येषु अल्पकालीन-दीर्घकालीन-पद्धतीनां संयोजनस्य आवश्यकता भवति । यथा, भवान् संकरकोषे निवेशं कर्तुं शक्नोति यत् स्थिरतां वृद्धिं च प्रदाति । एवं भवन्तः आगामिवर्षे स्वस्य बालस्य विद्यालयशुल्कस्य कृते सञ्चयं कर्तुं शक्नुवन्ति तथा च १० वर्षेभ्यः परं तेषां उच्चशिक्षायाः योजना अपि कर्तुं शक्नुवन्ति। एषः मिश्रितः उपायः भवतः तत्कालीन-भविष्यत्-वित्तीय-आवश्यकतानां सन्तुलनं करोति ।

भवन्तः ऋणस्य, इक्विटी-संकर-निधि-मिश्रणेन सह स्वस्य पोर्टफोलियो-विविधतां कर्तुं अपि विचारयितुं शक्नुवन्ति यत् सन्तुलित-जोखिम-प्रतिफल-प्रोफाइलं सुनिश्चितं भवति, यत् मार्केट्-उतार-चढावस्य समये स्थिरतां प्रदाति, तथापि कालान्तरे पर्याप्तवृद्धेः लक्ष्यं भवति

स्वस्य जोखिमसहिष्णुतायाः आकलनं कुर्वन्तुअग्रिमः सोपानः भवतः जोखिमसहिष्णुतायाः जाँचः भवति । जोखिमसहिष्णुता विपण्यस्य अस्थिरतां सम्भाव्यवित्तीयहानिश्च सहितुं भवतः क्षमतां इच्छां च विना अन्यत् किमपि नास्ति। भारतीयप्रतिभूतिविनिमयमण्डलेन (सेबी) भवतः जोखिमसहिष्णुतायाः अनुसारं कोषस्य चयनं सुलभं कृतम् अस्ति। एतेन म्युचुअल् फण्ड् इत्यस्य जोखिमस्तरस्य अनुसारं ६ भिन्न-भिन्न-बाल्टीषु वर्गीकरणं कृतम् अस्ति : १.

* न्यूनजोखिमः : यदि भवान् सुरक्षां पूंजीसंरक्षणं च प्राधान्यं ददाति तर्हि न्यूनजोखिमनिधिः भवतः कृते अस्ति। एते निधयः उच्चगुणवत्तायुक्तेषु स्थिर-आय-प्रतिभूतिषु निवेशं कुर्वन्ति, न्यूनतम-जोखिमं प्रदास्यन्ति ।

* न्यूनतः मध्यमपर्यन्तं जोखिमः : एते निधयः सुरक्षायाः मध्यमप्रतिफलस्य च मध्ये संतुलनं कुर्वन्ति ।* मध्यमजोखिमः : येषु म्यूचुअल् फण्ड्स् मध्ये मध्यमजोखिमप्रोफाइलः भवति ते प्रायः स्वविभागे इक्विटी-नियत-आय-निवेशानां मिश्रणं कुर्वन्ति । अतः एते भवतः आवश्यकतानुसारं भवितुम् अर्हन्ति यदि भवान् किञ्चित् स्तरं जोखिमं ग्रहीतुं सहजः अस्ति।

* मध्यमरूपेण उच्चजोखिमः : यदि भवान् अधिकप्रतिफलस्य सम्भावनायाः कृते अधिकं जोखिमं ग्रहीतुं इच्छुकः अस्ति तर्हि एते निधिः उपयुक्ताः भवितुम् अर्हन्ति। प्रायः तेषां इक्विटीषु अधिकं आवंटनं भवति ।

* उच्चजोखिम (इक्विटी निधिः): एते निधिः भवतः कृते परिपूर्णाः सन्ति यदि भवान् सम्भाव्यतया पर्याप्तदीर्घकालीनलाभानां कृते महत्त्वपूर्णबाजारस्य अस्थिरतां सहितुं शक्नोति, मुख्यतया इक्विटीषु निवेशं करोति।* अत्यन्तं उच्चजोखिमः : यदि भवतः उच्चजोखिमस्य भूखः अस्ति तथा च अत्यन्तं उच्चप्रतिफलस्य सम्भावनायाः कृते विपण्यस्य तीव्र-उतार-चढावस्य सामना कर्तुं सज्जः अस्ति तर्हि एते निधिः भवतः कृते सन्ति। तेषु प्रायः क्षेत्रविशिष्टं वा विषयगतं वा इक्विटीनिधिं भवति ।

प्रत्येकं म्युचुअल् फण्ड् योजना विशिष्टमापदण्डानाम् आधारेण स्वस्य जोखिममूल्यं गणयति तथा च जोखिम-ओ-मीटर् इत्यत्र प्रदर्शयति, तस्य जोखिमस्तरं दर्शयति म्युचुअल् फण्ड् योजनां चयनं कुर्वन् तस्य जोखिमस्तरं अवगन्तुं भवान् जोखिम-ओ-मीटर् इत्यस्य सन्दर्भं दातुं शक्नोति । स्वस्य लक्ष्यस्य जोखिमस्य आरामस्य च आधारेण भवान् म्युचुअल् फण्ड् निवेशस्य सन्तुलितं पोर्टफोलियो निर्मातुम् अर्हति ।

कोषस्य कार्यप्रदर्शनस्य परीक्षणं कुर्वन्तुयथा वदन्ति 'भविष्यस्य योजनां कर्तुं सर्वदा अतीतात् शिक्षन्तु' इति।

कस्मिन् अपि म्युचुअल् फण्ड् इत्यस्मिन् निवेशं कर्तुं पूर्वं वर्षेषु कियत् उत्तमं कार्यं कृतवान् इति पश्यन्तु । यथा, भारते केचन शीर्षस्थाः इक्विटीनिधिः विगतपञ्चवर्षेषु १५ प्रतिशताधिकं वार्षिकं प्रतिफलं दत्तवन्तः ।

अपि च 'जोखिम-समायोजित-प्रतिफलनम्' इति प्रसिद्धं कारकं विचारयन्तु । एतेन भवन्तः ज्ञायन्ते यत् कोषः स्वस्य प्रतिफलं प्राप्तुं कियत् जोखिमं गृहीतवान्। अस्य कृते Sharpe Ratio इति उत्तमः मापः अस्ति, यतः एतत् दर्शयति यत् भवन्तः प्रत्येकं जोखिमस्य एककस्य कृते कियत् प्रतिफलं प्राप्नुवन्ति ।अधिकं Sharpe Ratio इत्यस्य अर्थः भवति यत् गृहीतस्य जोखिमस्य कृते उत्तमं प्रदर्शनं भवति । यथा, 1.5 इत्यस्य Sharpe Ratio युक्तः कोषः 1 इत्यस्य अनुपातस्य अपेक्षया उत्तमः भवति ।भवन्तः म्युचुअल् फण्ड् योजनायाः Sharpe अनुपातं कोषस्य तथ्यपत्रे सहजतया ज्ञातुं शक्नुवन्ति, यत् कोषगृहस्य जालपुटात् अथवा निवेशमञ्चात् प्राप्तुं शक्यते यस्य माध्यमेन भवता निवेशः कृतः।

म्यूचुअल् फण्ड्स् इत्यस्मिन् निवेशस्य व्ययः

म्यूचुअल् फण्ड् इत्यत्र निवेशः इत्यत्र अनेकाः व्ययः सन्ति ये भवतः प्रतिफलं प्रभावितं कर्तुं शक्नुवन्ति। व्यय-अनुपातः तादृशः एकः व्ययः अस्ति । अस्मिन् प्रबन्धन-प्रशासनिकशुल्कं भवति यत् कोषगृहैः गृह्यते । सेबी-मार्गदर्शिकानुसारं इक्विटी-निधिषु सामान्यतया १.०५-२.२५ प्रतिशतं व्यय-अनुपातः भवति, यदा तु ऋण-निधिषु ०.८-२ प्रतिशतं भवति । अधिकांशः विशेषज्ञः न्यूनव्यय-अनुपातस्य कृते गन्तुं सूचयिष्यति यतोहि तस्य अर्थः भवतः कृते अधिकं प्रतिफलं भविष्यति ।पोर्टफोलियो रचना का विश्लेषण करें

भवतः धनं कुत्र निवेशितम् इति अवगन्तुं महत्त्वपूर्णम् अस्ति। यत्र कोषः निवेशितः भवति तत्र प्रमुखक्षेत्राणां परीक्षणेन आरभत। यथा, २०२४ तमे वर्षे अधिकांश इक्विटी-निधिषु प्रौद्योगिकी-वित्तीयसेवाक्षेत्रेषु महत्त्वपूर्णा धारणा अस्ति । एतत् क्षेत्रीयविनियोगं कोषस्य कार्यप्रदर्शनं प्रभावितुं शक्नोति।

ऋणनिधिनां कृते प्रतिभूतिषु ऋणगुणवत्तायां परिपक्वतायां च ध्यानं दत्तव्यम् । एएए-रेटेड् प्रतिभूतिषु अधिकं संपर्कं येषां निधिः भवति, तेषां न्यून डिफॉल्ट् जोखिमस्य कारणेन सामान्यतया सुरक्षिताः इति मन्यन्ते । तदतिरिक्तं, प्रतिभूतीनां परिपक्वतारूपरेखा व्याजदरपरिवर्तनस्य प्रति कोषस्य संवेदनशीलतां प्रभावितुं शक्नोति ।कोषप्रबन्धकस्य ट्रैक अभिलेखं पश्यन्तु

कुशलः कोषप्रबन्धकः महत्त्वपूर्णं भेदं कर्तुं शक्नोति। कोषप्रबन्धकस्य ट्रैक-अभिलेखस्य मूल्याङ्कनं तेषां अनुभवं, तेषां निवेशदर्शनं, भिन्न-भिन्न-बाजार-चक्रस्य समये तेषां कार्यप्रदर्शनं च अवलोकयितुं शक्यते विशेषतः विपण्यमन्दतायाः समये कार्यप्रदर्शने स्थिरता सक्षमस्य निधिप्रबन्धकस्य उत्तमः सूचकः भवति ।

SIPs इत्यस्य उपयोगं कुर्वन्तुव्यवस्थितनिवेशयोजनाः (SIPs) जोखिमं न्यूनीकर्तुं कालान्तरे धनस्य निर्माणं च कर्तुं महान् उपायः अस्ति । एसआईपी-सहितं भवन्तः प्रतिमासं स्वपसन्दस्य म्युचुअल् फण्ड् इत्यस्मिन् नियतराशिं निवेशयन्ति । एतेन प्रतिमासं केचन यूनिट् क्रेतुं शक्यन्ते । एतत् वित्तीय-अनुशासनस्य निर्माणे सहायकं भवति तथा च कालान्तरे भवतः धनं निरन्तरं वर्धयितुं शक्नोति।

एएमएफआई-आँकडानां अनुसारं एसआईपी-इत्यस्य उपयोगं कुर्वन्तः निवेशकाः विगतदशके इक्विटी-निधिषु औसतेन १२-१५ प्रतिशतं प्रतिफलं प्राप्तवन्तः । एसआईपी भवन्तं रुप्यकव्ययस्य औसतीकरणस्य लाभं अनुमन्यते, यस्य मूलतः अर्थः अस्ति यत् भवन्तः विपण्यस्थितेः परवाहं विना नियमितरूपेण नियतराशिं निवेशयन्ति। एषः उपायः विपण्यस्य अस्थिरतायाः प्रभावं न्यूनीकरोति, यतः मूल्यानि न्यूनानि भवन्ति चेत् अधिकानि म्युचुअल् फण्ड् यूनिट् क्रीणन्ति, मूल्यानि अधिके सति न्यूनानि यूनिट् क्रीणन्ति कालान्तरे एतेन प्रति-एककं न्यून-सरासरी-व्ययः सम्भाव्यतया च अधिकं प्रतिफलं च भवितुम् अर्हति ।

भारते म्युचुअल् फण्ड् मार्केट् द्रुतगत्या विस्तारं प्राप्य अनेकविकल्पान् प्रदातुं समीचीनफण्ड् चयनं अत्यावश्यकं भवति ।