“सेमीफाइनल्-क्रीडायाः कृते भिन्नः गेमप्लान् नास्ति, अस्माभिः पूर्वं ऋतुकाले तेषां विरुद्धं कृताः त्रुटयः समाधाय प्रियंश-आयुषः च पूर्वमेव बहिः आनेतुं प्रयत्नः करणीयः, यदि वयं ताभ्यां विकेट्-द्वयं प्राप्नुमः तर्हि अस्माकं कृते विजयः सुलभः भवितुम् अर्हति match,” डीपीएल पर्पल कैप धारक आयुष सिंह।

आयुष बडोनी (५५ गेन्देषु १६५ रन) प्रियंश आर्यः (५० गेन्देषु १२० रन) च उत्तरदिल्ली स्ट्राइकर्ज् विरुद्धं तृतीयविकेट् कृते २८६ रनस्य साझेदारी कृत्वा पक्षस्य स्कोरं ३०८ यावत् कृतवान् तदा विश्वं सूचनां दत्तवन्तौ। नकआउट्-पदे सर्वेषां दृष्टिः एतयोः द्वयोः उपरि भविष्यति ।

पुरानी दिल्ली-६ इत्यनेन ललित यादव इत्यनेन सह कप्तानरूपेण सत्रस्य आरम्भः कृतः परन्तु स्वस्य अनुभविनां खिलाड्यस्य भारं न्यूनीकर्तुं २० वर्षीयं अर्पितराणा इत्यस्मै भूमिकां दत्तम्। अर्पितः अग्रे वर्णितवान् यत् सः वार्तायां कथं प्रतिक्रियां दत्तवान्, एतावता डीपीएल-संस्थायाः कथं व्यवहारः कृतः इति च ।

“यदा अहं कप्तानः अभवम् तदा अहं प्रसन्नः अभवम्, एषः विशालः अवसरः आसीत् तथा च मम मनसि एकमेव वस्तु आसीत् यत् मया सह दलं अग्रे नेतव्यम् इति। युवानां कृते स्वप्रतिभां प्रदर्शयितुं महान् मञ्चः अभवत्" इति पुराणी-डिल्ली-६ कप्तानः अर्पितः राणा आईएएनएस-सञ्चारमाध्यमेन अवदत्।

“अनुभवः महान् अभवत्, दिल्ली-जिल्लाक्रिकेट्-सङ्घेन यत् मञ्चं निर्मितं तत् तेषां क्रीडकानां कृते आश्चर्यजनकम् अस्ति ये सुप्रसिद्धाः न आसन् |. क्रिकेट् प्रतिदिनं भवन्तं नूतनं अवसरं ददाति, सेमीफाइनल् तेषां सह अस्माकं प्रथमः मेलः भविष्यति यतः लीगे यत् किमपि घटितं तत् पूर्वमेव अभवत् अतः अधुना वयं डू-ओर्-डाई-क्रीडायां ध्यानं दद्मः” इति राजकुमारः यादवः IANS इत्यस्मै अवदत्।

यथा यथा दिल्लीप्रीमियरलीगस्य उद्घाटनसीजनस्य समाप्तिः भवति तथा तथा पुराणीदिल्ली-६-स्वामिना आकाशनाङ्गिया इत्यनेन समयः गृहीतः यत् एतावता पक्षस्य कृते ऋतुः कियत् महान् अभवत् तथा च डीपीएल-क्रीडायाः कारणात् आईपीएल-स्वामिनः स्वं कथं ज्ञातुं शक्नुवन्ति इति चयनार्थं खिलाडयः बृहत्तरेण पूलेन सह।

“डीपीएल प्रतियोगितायाः फीडर इव कार्यं कर्तुं शक्नोति। यावत् भवन्तः बृहत् मञ्चेषु दबावेन क्रीडकान् प्रदर्शनं न पश्यन्ति तावत् तेषां न्यायः कठिनः भवति । यदि राज्यलीगाः प्रकाशं प्राप्नुवन्ति तर्हि IPL स्वामिनः चयनार्थं बृहत्तरः पूलः भविष्यति” इति आकाशः IANS इत्यस्मै अवदत्।