अङ्किटः साझां कृतवान् यत् "ग्रीष्मकाले तापात् स्वस्य रक्षणं महत्त्वपूर्णम् अस्ति। पाचनकार्ये सहायकं फलं सेवन्तु, अपि च स्वस्य फिटनेसस्य स्वास्थ्यस्य च पालनं कुर्वन्तु। व्यायामं सुनिश्चितं कुर्वन्तु तथा च स्वशरीरं सुस्थं स्वस्थं च स्थापयन्तु।

'माटी से बन्धी डोर' इति शो रुतुजा बग्वे, अंकित च मुख्यभूमिकायां अभिनयं कुर्वन्ति ।

रुतुजः वैजनाति (वैजु) वादयति। महाराष्ट्रस्य कोल्हापुरस्य पृष्ठभूमितः निर्मितः अयं शो धनं अर्जयितुं परिवारस्य पोषणार्थं च क्षेत्रेषु कार्यं कुर्वती वैजु इत्यस्याः संघर्षान् यात्रां च चित्रयति तथापि दैवस्य अन्याः योजनाः सन्ति । वैजुः परिवारोन्मुखः, कर्मठः, दूरदर्शी च अस्ति, यस्याः उद्देश्यं स्वजीवनशैल्याः उत्थापनं, स्वग्रामस्य उत्तमतायै कार्यं च अस्ति ।

'माटी से बन्धी डोर' स्टार प्लस् इत्यत्र प्रसारितम् अस्ति।

व्यावसायिकमोर्चे अङ्कितः 'बिग् बॉस १६' इत्यस्मिन् भागं ग्रहीतुं प्रसिद्धः अस्ति । 'उडारियान्', 'जुनूनियत', 'बेगुसराय', 'कुण्डली भाग्य', 'लाल इश्क', 'सद्दा हक्', 'माई हीरो बोल रहा हु' इत्यादिषु टीवी-प्रदर्शनेषु अपि सः दृश्यते