नवीदिल्ली, ज़ायडस् लाइफसाइन्सेस् लिमिटेड् इत्यनेन बुधवासरे उक्तं यत् वयस्कानाम् दीर्घकालीनहृदयविफलतायाः चिकित्सायाम् उपयुज्यमानस्य जेनेरिकस्य सैकुबिट्रिल् तथा वालसार्टन गोल्ययोः संयोजनस्य विपणनार्थं अमेरिकीस्वास्थ्यनियामकस्य अन्तिमस्वीकृतिः प्राप्ता अस्ति।

अमेरिकी खाद्यऔषधप्रशासनेन (USFDA) अनुमोदनं २४ मिग्रा/२६ मिग्रा, ४९ मिग्रा/५१ मिग्रा, ९७ मिग्रा/१०३ मिग्रा च शक्तियुक्तानां सैकुबिट्रिल् तथा वालसार्टन गोल्यानां विपणनं करणीयम् इति ज़ायडस् लाइफसाइन्सेस् इत्यनेन नियामकदाखिले उक्तम्।

वयस्कानाम् दीर्घकालीनहृदयविफलतायाः चिकित्सायां सैकुबिट्रिल् तथा वालसार्टनयोः संयोजनस्य उपयोगः भवति येन मृत्युः, आस्पतेः च स्थापनस्य जोखिमः न्यूनीकर्तुं साहाय्यं भवति ।

अहमदाबादस्य मोरैयानगरे समूहस्य सूत्रनिर्माणनिर्माणसुविधायां एतस्य औषधस्य निर्माणं भविष्यति इति कम्पनी अजोडत्।