नवीदिल्ली (भारत), मे १ : वाईएफएलओ दिल्ली इत्यनेन "कॉस्मिक क्वेस्ट्: आईएसआर एक्सप्लोर्स् एक्सचेंज" इत्यस्य भव्यसफलतायाः सह नवीनतायाः अन्तरिक्ष अन्वेषणस्य च पोषणार्थं स्वस्य समर्पणस्य पुनः पुष्टिः कृता, यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २७ दिनाङ्के आयोजितम् आसीत् ।एषः आयोजनः विश्वस्य मनोहरयात्रा आसीत् अन्तरिक्ष-अन्वेषणस्य, ज्ञानेन, प्रेरणाभिः च परिपूर्णम्।

इसरो इत्यत्र th Spacecraft Operations Area इत्यस्य उपनिदेशिका सुश्री नन्दिनी हरिनाथः सुश्री चैत्ररावः, इस्रो इत्यस्य यूआर राव उपग्रहकेन्द्रस्य परियोजनानिदेशिकाः सुश्री अनुराधप्रकाशः च सहिताः प्रसिद्धाः विशेषज्ञाः स्वस्य गहनज्ञानेन प्रेक्षकान् मोहितवन्तः तथा अन्तरिक्ष अन्वेषणस्य अनुभवाः।

आयोजनस्य एकः मुख्यविषयः आसीत् "टीम कैजेल्" इत्यस्य विस्मयकारी प्रस्तुतिः, असाधारणप्रतिभाशालिनः छात्रसमूहः ये नासा HERC 2024 प्रतियोगितायाः कृते डिजाइनं कृतं स्वस्य मानवसञ्चालितं रोवं प्रदर्शितवन्तः अन्तरिक्ष-अग्रगामिनानाम् अग्रिम-पीढीयाः पोषणार्थं आयोजनस्य प्रतिबद्धतां टीम-कैजेल्-छात्राणां कृते इस्रो-भ्रमणस्य उद्घोषकैः अधिकं दृढं जातम्

सूचनाप्रदवार्तासु प्रस्तुतिषु च अतिरिक्तं बालकानां कृते विनिर्मितः अद्वितीयः ग्रहालयस्य अनुभवः प्रदत्तः, येन तेभ्यः ब्रह्माण्डस्य विमर्शयात्रा प्रदत्ता

आयोजनस्य सफलतां चिन्तयन् वाईएफएलओ दिल्ली इत्यस्य अध्यक्षः डॉ. पायल कनोडिया अवदत् यत्, "कॉस्मिक क्वेस्ट् असीमक्षमतायाः ओ सहकार्यस्य, नवीनतायाः, अन्वेषणस्य च उल्लेखनीयं उदाहरणरूपेण तिष्ठति। वयं अविश्वसनीयरूपेण गर्विताः स्मः यत् एतादृशानां सम्माननीयानां वक्तृणां आतिथ्यं कृत्वा अस्ति नवोदितानां अन्तरिक्ष-उत्साहिनां विलक्षणं उपलब्धिं प्रदर्शितवान्” इति ।

अधिकविवरणार्थं कृपया पश्यन्तु

https://www.instagram.com/yflodelhi?igsh=OGJ4eHUyMmp2YWFk

.