एच् टी सिण्डिकेशन

बेङ्गलूरु (कर्नाटक) [भारत], २७ जून : बुद्धिमान् राजस्वसमाधानस्य वैश्विकनेतृत्वेन Xactly इत्यनेन बेङ्गलूरुनगरे स्वस्य भारतकार्यालयस्य महत्त्वपूर्णविस्तारस्य घोषणा कृता। एषः विकासः क्षेत्रीयवृद्धेः नवीनतायाः च प्रति Xactly इत्यस्य प्रतिबद्धतायां प्रमुखः मीलपत्थरः अस्ति ।

नगरस्य टेक् हबस्य हृदये स्थितं बेङ्गलूरुकार्यालयं Xactly इत्यस्य वैश्विकसञ्चालनस्य महत्त्वपूर्णः भागः अभवत्, यत् उत्पादविकासस्य, परियोजनाप्रबन्धनस्य, ग्राहकसमर्थनस्य, नवीनतायाः च विभिन्नपक्षेषु योगदानं दत्तवान् विस्तारिते कार्यालये सहकार्यं, नवीनतां, उत्पादकता च पोषयितुं विनिर्मितानि अत्याधुनिकसुविधानि सन्ति। एतत् सामरिकं कदमः Xactly इत्यस्य वैश्विकग्राहकसेवायां क्षमतां वर्धयिष्यति तथा च तस्य द्रुतव्यापारवृद्धेः समर्थनं करिष्यति।

सम्प्रति भारतकार्यालयः विस्तृतकार्यस्य समर्थनं करोति यथा-

* उत्पादविकासः अभियांत्रिकी च : Xactly इत्यस्य बुद्धिमान् राजस्वसमाधानस्य सूटस्य निर्माणं वर्धनं च चालयति।

* ग्राहकसमर्थनम् सफलता च : विश्वस्तरीयसमर्थनं प्रदातुं ग्राहकसन्तुष्टिं च सुनिश्चित्य।

* विक्रयणं विपणनं च : क्षेत्रे बाजारस्य उपस्थितिः ग्राहकपरिचयं च वर्धयति।

* अनुसन्धानं विकासं च : Xactly इत्यस्य प्रतिस्पर्धात्मकं धारं निर्वाहयितुम् नवीनविशेषतानां प्रौद्योगिकीनां च नवीनीकरणं।

एतेन विस्तारेण Xactly इत्यस्य इण्डिया-कार्यालयः स्वस्य कर्मचारिणां मुख्यगणनाम् प्रायः त्रिगुणं करिष्यति, यत् कम्पनीयाः दृढवृद्धिं भारतीयबाजारस्य महत्त्वं च प्रतिबिम्बयति। जनशक्तिस्य एषा महत्त्वपूर्णा वृद्धिः Xactly इत्यस्य कार्याणि स्केल कर्तुं, उत्पादविकासस्य त्वरिततां कर्तुं, विश्वव्यापीरूपेण स्वग्राहकानाम् सेवाप्रदानं च सुधारयितुम् अनुमन्यते।

भारतस्य अभियांत्रिकीशास्त्रस्य वरिष्ठः उपाध्यक्षः जीएम च कन्दर्प देसाई अस्य विकासस्य उत्साहं साझां कृतवान् यत् "अस्माकं भारतकार्यालयस्य विस्तारः Xactly इत्यस्य नवीनतायाः विकासस्य च प्रति प्रतिबद्धतायाः प्रमाणम् अस्ति। भारतं अस्माकं कृते महत्त्वपूर्णं विपण्यम् अस्ति, अयं विस्तारः अपि भविष्यति।" अत्र अविश्वसनीयप्रतिभाकुण्डे टैपं कर्तुं, अस्माकं ग्राहकानाम् अधिकं मूल्यं चालयितुं, अस्माकं उत्पादविकासप्रयत्नानाम् त्वरिततां च कर्तुं वयं उत्साहिताः स्मः तथा च अस्माकं विकासयात्रां निरन्तरं कर्तुं स्थानीयप्रौद्योगिकीपारिस्थितिकीतन्त्रे योगदानं दातुं च उत्साहिताः स्मः।

Xactly इत्यस्य भारतकार्यालयेन कम्पनीयाः सफलतां चालयितुं महत्त्वपूर्णा भूमिका अस्ति, यत् व्यापारस्य परिमाणे महत्त्वपूर्णं योगदानं दत्तवान् । विभिन्नेषु उद्योगेषु प्रमुखाः उद्यमाः समाविष्टाः इति विभागस्य प्रबन्धने अयं महत्त्वपूर्णः अभवत् । विस्तारितं कार्यालयं परिचालनदक्षतां वर्धयिष्यति तथा च अनेकाः रोजगारस्य अवसराः अपि सृजति, स्थानीयप्रतिभानां पोषणं करिष्यति तथा च द्रुतगत्या वर्धमानस्य भारतीयबाजारे कम्पनीयाः उपस्थितिं सुदृढां करिष्यति।

अस्य विस्तारस्य प्रभावः दूरगामी अस्ति, यतः एषः भविष्यति : १.

* स्थानीयरोजगारं आर्थिकवृद्धिं च वर्धयन्तु।

* Xactly इत्यस्य उत्पादनवाचारं सेवावितरणं च वर्धयन्तु।

* वैश्विक SPM बाजारे Xactly इत्यस्य प्रतिस्पर्धात्मकं स्थितिं सुदृढां कुर्वन्तु।

* भारते सशक्तसमुदायसङ्गतिं निगमसामाजिकदायित्वपरिकल्पनानि च पोषयितुं।

Xactly इत्यस्य विषये अधिकाधिकजानकारीं प्राप्तुं https://www.xactlycorp.com/ इति सञ्चिकां पश्यन्तु ।

Xactly विषये : १.

Xactly एकमात्रं AI-सञ्चालितं मञ्चं प्रदाति यत् राजस्वबुद्धिः विक्रयप्रदर्शनप्रबन्धनं च संयोजयति येन संस्थाः स्वस्य पूर्णराजस्वक्षमताम् अनलॉक् कर्तुं शक्नुवन्ति। दशकद्वयस्य वेतन-प्रदर्शन-आँकडानां समर्थनं कृत्वा, Xactly इत्यस्य बुद्धिमान् राजस्व-मञ्चः वित्त-राजस्व-क्षतिपूर्ति-विक्रय-नेतृणां कृते विनिर्मितः अस्ति ये गुणवत्तापूर्णं, स्थायि-राजस्वं चालयितुम् इच्छन्ति Xactly इत्यस्य विषये अधिकं ज्ञातुं तथा च राजस्वबुद्धिविषये नवीनतमविषयाणां प्रवृत्तीनां च विषये XactlyCorp.com इत्यत्र अस्मान् पश्यन्तु, अस्माकं ब्लॉगं अनुसरणं कुर्वन्तु, LinkedIn इत्यत्र अस्माभिः सह सम्पर्कं कुर्वन्तु च।

मीडिया सम्पर्कः : १.

+918860438990

xactly @ क्रिएटिवक्रेस्ट डॉट कॉम