एस एम पी एल

पुणे (महाराष्ट्र) [भारत], २५ जून : यस्मिन् युगे सुरक्षां कार्यक्षमतां च सुनिश्चित्य व्यावसायिकप्रशिक्षणं सर्वोपरि भवति, तस्मिन् युगे वीएसएचएल इण्डिया पुणे स्थितस्य प्रमुखप्रशिक्षणप्रदातृरूपेण उद्भूतः अस्ति। फर्मः तेल-गैस, ऊर्जा, जहाजयानं, नागरिकविमाननम्, औद्योगिककर्मचारिणः च समाविष्टाः विविधक्षेत्रेषु चिकित्सापरीक्षायां सुरक्षायां च व्यापकचिकित्सापरीक्षाप्रशिक्षणकार्यक्रमं प्रदातुं विशेषज्ञतां प्राप्नोति उच्चस्तरस्य अन्तर्राष्ट्रीयअनुपालनस्य च प्रति तेषां प्रतिबद्धता उद्योगे नूतनानि मानदण्डानि निर्धारयति।

विशेष चिकित्सा जाँच एवं प्रशिक्षण कार्यक्रमVSHL INDIA इत्यनेन विभिन्नानां उद्योगानां कठोरमागधानां पूर्तये विशेषस्वास्थ्यपरीक्षासंकुलानाम् प्रशिक्षणकार्यक्रमानाञ्च विस्तृतश्रेणीं सावधानीपूर्वकं परिकल्पितम् अस्ति। प्रत्येकं कार्यक्रमं यस्य क्षेत्रस्य सेवां करोति तस्य विशिष्टानि आवश्यकतानि नियामक-आवश्यकता च सम्बोधयितुं अनुरूपं भवति ।

तेल, गैस, ऊर्जा च चिकित्सापरीक्षा (UK) पूर्वं OGUK

तैल-गैस-ऊर्जा-क्षेत्रं स्वस्य आग्रही-खतरनाक-कार्य-वातावरणानां कृते प्रसिद्धम् अस्ति । एतेषां उद्योगानां कृते VSHL INDIA इत्यस्य प्रशिक्षणकार्यक्रमाः एतत् सुनिश्चितं कर्तुं निर्मिताः सन्ति यत् व्यावसायिकाः चिकित्सादृष्ट्या योग्याः सन्ति तथा च सुरक्षितरूपेण स्वकर्तव्यं कर्तुं समर्थाः सन्ति। एते कार्यक्रमाः यूके-मानकानां पालनम् कुर्वन्ति, ये विश्वस्य कठोरतमेषु कार्यक्रमेषु अन्यतमाः सन्ति, येन सुनिश्चितं भवति यत् प्रतिभागिनः स्वभूमिकायाः ​​आव्हानानि सम्भालितुं सुसज्जाः सन्तिव्यापारिक नौसेनायां चिकित्सापरीक्षा DG Shipping तथा ILO द्वारा अनुमोदिता

व्यापारिकनौसेना अन्यः क्षेत्रः अस्ति यत्र स्वास्थ्यं सुरक्षा च महत्त्वपूर्णा अस्ति । VSHL INDIA जहाजयानव्यावसायिकानां कृते व्यापकं चिकित्सापरीक्षाप्रशिक्षणं प्रदाति, येन ते अन्तर्राष्ट्रीयसमुद्रीमानकान् पूरयन्ति इति सुनिश्चितं भवति। एतत् प्रशिक्षणं चालकदलस्य सदस्यानां सुरक्षां कल्याणं च निर्वाहयितुम् महत्त्वपूर्णं भवति, ये प्रायः एकान्तेषु, आग्रहीषु च परिस्थितौ कार्यं कुर्वन्ति ।

नागरिक उड्डयन चिकित्सा परीक्षा अनुमोदित DG CIVIL AVIATIONनागरिकविमानसेवायां उड्डयनसञ्चालने उच्चदावस्य कारणेन व्यावसायिकानां स्वास्थ्यं, फिटनेसः च सर्वोपरि भवति । नागरिकविमाननचिकित्सापरीक्षाणां कृते VSHL INDIA इत्यस्य विशेषप्रशिक्षणं सुनिश्चितं करोति यत् विमानचालकाः, विमानयाननियन्त्रकाः, अन्ये च विमाननव्यावसायिकाः सुरक्षितानां कुशलानाञ्च उड्डयनसञ्चालनानां कृते आवश्यकान् कठोरस्वास्थ्यमानकान् पूरयन्ति। प्रशिक्षणे हृदयरोगस्वास्थ्यतः मानसिककल्याणपर्यन्तं चिकित्साविषयाणां विस्तृतश्रेणीः समाविष्टाः सन्ति, येन विमाननव्यावसायिकानां व्यापकपरिचर्या सुनिश्चिता भवति।

औद्योगिक कर्मचारियों चिकित्सा परीक्षा औद्योगिक सुरक्षा स्वास्थ्य निदेशक द्वारा अनुमोदित

औद्योगिकवातावरणं अद्वितीयस्वास्थ्यजोखिमं जनयति, यतः खतरनाकेषु अखतरनाकेषु च उद्योगेषु कार्यं करणं तथा च VSHL INDIA इत्यस्य प्रशिक्षणकार्यक्रमाः एतासां विशिष्टचुनौत्यानां निवारणाय विनिर्मिताः सन्ति। अस्पताले औद्योगिककर्मचारिणां कृते चिकित्सापरीक्षाप्रशिक्षणं प्रदाति, यत् कार्यस्थलदुर्घटनानां निवारणे सुरक्षितं स्वस्थं च कार्यवातावरणं प्रवर्धयितुं च केन्द्रितं भवति। एते कार्यक्रमाः विनिर्माणात् निर्माणपर्यन्तं विभिन्नप्रकारस्य औद्योगिकसञ्चालनस्य आवश्यकतानां पूर्तये अनुकूलिताः सन्ति, येन सर्वे श्रमिकाः स्वभूमिकां सुरक्षितरूपेण सम्पादयितुं पर्याप्तरूपेण सज्जाः भवन्ति इति सुनिश्चितं भवतिपनामा तथा लाइबेरिया जहाजरानी चिकित्सापरीक्षा

VSHL INDIA पनामा-लाइबेरिया-देशयोः अन्तर्राष्ट्रीय-नौकायानक्षेत्रेषु स्वस्य विशेषज्ञतां विस्तारयति । एतेषां क्षेत्राणां समुद्रीयमानकैः सह सङ्गतं चिकित्सापरीक्षाप्रशिक्षणं प्रदातुं वीएसएचएल इण्डिया सुनिश्चितं करोति यत् व्यावसायिकाः न केवलं स्थानीयविनियमानाम् अनुपालनं कुर्वन्ति अपितु एतेषां समुद्रीयवातावरणानां विशिष्टचुनौत्यं नियन्त्रयितुं सुसज्जिताः सन्ति। अस्मिन् प्रशिक्षणे ILO मानकानुसारं व्यापकं चिकित्सामूल्यांकनं, सुरक्षायाः कार्यक्षमतायाः च उच्चतमस्तरं निर्वाहयितुम् स्वास्थ्यनिरीक्षणं च अन्तर्भवति

औद्योगिकसुरक्षास्वास्थ्यनिदेशकेन मान्यताप्राप्तं मूलभूतं प्राथमिकचिकित्साप्रशिक्षणम्चिकित्सा आपत्कालेषु स्वर्णसमये प्रतिक्रियायाः महत्त्वं अवगत्य VSHL INDIA औद्योगिकसुरक्षास्वास्थ्यनिदेशकेन मान्यताप्राप्तं मूलभूतं प्राथमिकचिकित्साप्रशिक्षणं प्रदाति। इदं प्रशिक्षणं व्यक्तिभ्यः आवश्यकजीवनरक्षणकौशलैः, यथा सीपीआर, व्रणस्य परिचर्या, आपत्कालीनप्रतिक्रियाविधिभिः च सुसज्जितुं विनिर्मितम् अस्ति । लक्ष्यं सर्वेषु क्षेत्रेषु कर्मचारिणः आपत्कालस्य सन्दर्भे प्रभावीरूपेण कार्यं कर्तुं सशक्तं कर्तुं, सम्भाव्यतया जीवनं रक्षितुं, दुर्घटनानां चोटस्य च प्रभावं न्यूनीकर्तुं च अस्ति।

अन्तर्राष्ट्रीययात्री टीकाकरण एवं टीकाकरण

वैश्विकयात्रा अन्तर्राष्ट्रीयनिर्देशाः च अधिकाधिकं सामान्याः भवन्ति चेत् VSHL INDIA अन्तर्राष्ट्रीयटीकाकरणप्रोटोकॉलविषये प्रशिक्षणं प्रदाति । एतत् प्रशिक्षणं व्यावसायिकानां विदेशे कार्यं कुर्वन्तः ये विविधाः रोगाः सम्मुखीभवितुं शक्नुवन्ति तेषां विरुद्धं पर्याप्तरूपेण रक्षणं भवति इति सुनिश्चितं करोति । कार्यक्रमे जन्मतः आरभ्य नियमितप्रतिरक्षणपर्यन्तं विशिष्टप्रदेशानां वा व्यवसायानां वा कृते आवश्यकानां टीकाकरणानाम् विस्तृतश्रेणी समाविष्टा अस्ति, येन सर्वेषां प्रतिभागिनां कृते व्यापकसंरक्षणं सुनिश्चितं भवति।ISO तथा OSHAS STANDARDS द्वारा उत्कृष्टतायाः प्रतिबद्धता

VSHL INDIA इत्यस्य उत्कृष्टतायाः प्रतिबद्धता तस्य प्रशिक्षणकार्यक्रमस्य प्रत्येकस्मिन् पक्षे प्रतिबिम्बिता अस्ति। तेषां अत्याधुनिकप्रशिक्षणसुविधाः नवीनतमप्रौद्योगिक्या संसाधनैः च सुसज्जिताः सन्ति, येन प्रतिभागिनां कृते इष्टतमं शिक्षणवातावरणं प्राप्यते। अनुभविनो प्रशिक्षकाः, ये स्वस्वक्षेत्रेषु विशेषज्ञाः सन्ति, ते कार्यक्रमानां नेतृत्वं कुर्वन्ति, येन सर्वं प्रशिक्षणं उच्चतमगुणवत्तायाः प्रासंगिकतायाः च भवति इति सुनिश्चितं कुर्वन्ति ।

अन्तर्राष्ट्रीयमानकानां पालनम् अस्य फर्मस्य उत्कृष्टतायाः प्रतिबद्धतायाः अन्यः प्रमुखः पक्षः अस्ति । वैश्विकरूपेण मान्यताप्राप्तमानकैः सह स्वप्रशिक्षणकार्यक्रमं संरेखयित्वा VSHL INDIA सुनिश्चितं करोति यत् प्रतिभागिनः न केवलं स्थानीयविनियमानाम् अनुपालनं कुर्वन्ति अपितु अन्तर्राष्ट्रीयवातावरणेषु कार्यं कर्तुं सज्जाः सन्ति। एषः वैश्विकदृष्टिकोणः विशेषतया नौकायान-विमानन-सदृशेषु क्षेत्रेषु महत्त्वपूर्णः अस्ति, यत्र व्यावसायिकाः प्रायः सीमापारं कार्यं कुर्वन्ति, तेषां विविधानि नियामक-आवश्यकतानां पूर्तये आवश्यकता वर्ततेVSHL INDIA विषये

VSHL INDIA शीर्षस्तरीयप्रशिक्षणकार्यक्रमाः प्रदातुं समर्पितः अस्ति ये विभिन्नेषु उद्योगेषु व्यावसायिकानां कौशलं ज्ञानं च वर्धयन्ति। चिकित्सापरीक्षायां सुरक्षाप्रशिक्षणे च तेषां ध्यानं भारते अन्तर्राष्ट्रीयस्तरस्य च क्षेत्रे अग्रणीरूपेण विशिष्टं करोति । उत्कृष्टतायाः प्रतिबद्धता, अन्तर्राष्ट्रीयमानकानां पालनम्, विशेषप्रशिक्षणकार्यक्रमस्य विस्तृतश्रेणी च VSHL INDIA व्यावसायिकप्रशिक्षणे अग्रणीनाम भवितुं सज्जः अस्ति।

VSHL INDIA इत्यस्य विषये अधिकाधिकजानकारीं प्राप्तुं तेषां प्रशिक्षणकार्यक्रमेषु च तेषां वेबसाइटं पश्यन्तु अथवा तेषां पुणेकार्यालयेन सम्पर्कं कुर्वन्तु। website www.drbadevshl.com