चेन्नै, द्विचक्रीय-त्रिचक्रीय-निर्मातृकम्पनी टीवीएस मोटर कम्पनी बुधवासरे स्वस्य लोकप्रियस्य मोटरसाइकिलस्य टीवीएस अपाचे २०२४ आरटीआर १६० रेसिंग एडिशनस्य १.२८ लक्षरूप्यकेषु (पूर्वशोरूमदिल्ली) प्रक्षेपणेन स्वस्य उत्पादविभागस्य विस्तारं कृतवती।

विशेषतानां समूहेन सुसज्जितं मोटरसाइकिलं अनन्यं मैट् कृष्णवर्णं, रक्तमिश्रधातुचक्राणि, त्रीणि सवारीविधानानि -- क्रीडा, नगरीयं वर्षा च, डिजिटललिक्विड् क्रिस्टल् डिस्प्ले (LCD) क्लस्टरं तथा एलईडी हेड एण्ड् टेल् लैम्प्स् इत्यादिभिः सह आगच्छति

"टीवीएस अपाचे श्रृङ्खला नवीनतायां निरन्तरं नेतृत्वं कृतवती अस्ति, तथा च उत्साहीनां कृते अत्याधुनिकप्रौद्योगिकीम् आनयति। विश्वव्यापीरूपेण 5.5 मिलियन टीवीएस अपाचे सवारानाम् एकेन सुदृढसमुदायेन सह, प्रक्षेपणं कम्पनीयाः आकांक्षी उत्पादानाम् वितरणार्थं समर्पणं रेखांकयति यत् प्रतिबिम्बयति टीवीएस मोटरस्य रेसिंग-विरासतां अभियांत्रिकी-उत्कृष्टता च" इति कम्पनी-प्रमुखः, बिजनेस - प्रीमियमः, विमल-सुम्ब्ली-इत्यनेन प्रेस-विज्ञप्तौ उक्तम् ।

"..सर्वं नवीनं 2024 TVS Apache RTR 160 Racing Edition स्वस्य खण्डे नूतनान् मानकान् निर्धारयितुं सज्जम् अस्ति, यत् अतुलनीयं प्रदर्शनं, उन्नतविशेषताः, अद्वितीयं रेस-प्रेरितं डिजाइनं च प्रदाति," इति सः अजोडत्

२०२४ तमस्य वर्षस्य टीवीएस अपाचे आरटीआर १६० रेसिंग् एडिशनस्य मूल्यं १,२८,७२० रुप्यकाणि (पूर्वशोरूम दिल्ली,) अस्ति तथा च कम्पनीविक्रेतृषु बुकिंग् कर्तुं उपलभ्यते इति वक्तव्ये उक्तम्।